TITUS
Mahabharata
Part No. 19
Previous part

Chapter: 19 
Adhyāya 19


Verse: 1  {Sūta uvāca}
Halfverse: a    
tato rajanyāṃ vyuṣṭāyāṃ   prabʰāta udite ravau
   
tato rajanyāṃ vyuṣṭāyāṃ   prabʰāta\ udite ravau /
Halfverse: c    
kadrūś ca vinatā caiva   bʰaginyau te tapodʰana
   
kadrūś ca vinatā caiva   bʰaginyau te tapo-dʰana /1/

Verse: 2 
Halfverse: a    
amarṣite susaṃrabdʰe   dāsye kr̥tapaṇe tadā
   
amarṣite susaṃrabdʰe   dāsye kr̥ta-paṇe tadā /
Halfverse: c    
jagmatus turagaṃ draṣṭum   uccʰaiḥ śravasam antikāt
   
jagmatus turagaṃ draṣṭum   uccʰaiḥ śravasam antikāt /2/

Verse: 3 
Halfverse: a    
dadr̥śāte tadā tatra   samudraṃ nidʰim ambʰasām
   
dadr̥śāte tadā tatra   samudraṃ nidʰim ambʰasām /
Halfverse: c    
timiṃgilajʰaṣākīrṇaṃ   makarair āvr̥taṃ tatʰā
   
timiṃgila-jʰaṣa_ākīrṇaṃ   makarair āvr̥taṃ tatʰā /3/

Verse: 4 
Halfverse: a    
sattvaiś ca bahusāhasrair   nānārūpaiḥ samāvr̥tam
   
sattvaiś ca bahu-sāhasrair   nānā-rūpaiḥ samāvr̥tam /
Halfverse: c    
ugrair nityam anādʰr̥ṣyaṃ   kūrmagrāhasamākulam
   
ugrair nityam anādʰr̥ṣyaṃ   kūrma-grāha-samākulam /4/

Verse: 5 
Halfverse: a    
ākaraṃ sarvaratnānām   ālayaṃ varuṇasya ca
   
ākaraṃ sarva-ratnānām   ālayaṃ varuṇasya ca /
Halfverse: c    
nāgānām ālayaṃ ramyam   uttamaṃ saritāṃ patim
   
nāgānām ālayaṃ ramyam   uttamaṃ saritāṃ patim /5/

Verse: 6 
Halfverse: a    
pātālajvalanāvāsam   asurāṇāṃ ca bandʰanam
   
pātāla-jvalana_āvāsam   asurāṇāṃ ca bandʰanam /
Halfverse: c    
bʰayaṃkaraṃ ca sattvānāṃ   payasāṃ nidʰim arṇavam
   
bʰayaṃ-karaṃ ca sattvānāṃ   payasāṃ nidʰim arṇavam /6/

Verse: 7 
Halfverse: a    
śubʰaṃ divyam amartyānām   amr̥tasyākaraṃ param
   
śubʰaṃ divyam amartyānām   amr̥tasya_ākaraṃ param /
Halfverse: c    
aprameyam acintyaṃ ca   supuṇya jalam adbʰutam
   
aprameyam acintyaṃ ca   supuṇya jalam adbʰutam /7/

Verse: 8 
Halfverse: a    
gʰoraṃ jalacarārāva   raudraṃ bʰairavanisvanam
   
gʰoraṃ jala-cara_ārāva   raudraṃ bʰairava-nisvanam /
Halfverse: c    
gambʰīrāvarta kalilaṃ   sarvabʰūtabʰayaṃkaram
   
gambʰīra_āvarta kalilaṃ   sarva-bʰūta-bʰayaṃ-karam /8/

Verse: 9 
Halfverse: a    
velādolānila calaṃ   kṣobʰodvega samuttʰitam
   
velādola_anila calaṃ   kṣobʰa_udvega samuttʰitam /
Halfverse: c    
vīcīhastaiḥ pracalitair   nr̥tyantam iva sarvaśaḥ
   
vīcī-hastaiḥ pracalitair   nr̥tyantam iva sarvaśaḥ /9/

Verse: 10 
Halfverse: a    
candra vr̥ddʰikṣayavaśād   udvr̥ttormi durāsadam
   
candra vr̥ddʰi-kṣaya-vaśād   udvr̥tta_ūrmi durāsadam /
Halfverse: c    
pāñcajanyasya jananaṃ   ratnākaram anuttamam
   
pāñcajanyasya jananaṃ   ratna_ākaram anuttamam /10/

Verse: 11 
Halfverse: a    
gāṃ vindatā bʰagavatā   govindenāmitaujasā
   
gāṃ vindatā bʰagavatā   govindena_amita_ojasā /
Halfverse: c    
varāharūpiṇā cāntar   vikṣobʰita jalāvilam
   
varāha-rūpiṇā ca_antar   vikṣobʰita jala_āvilam /11/

Verse: 12 
Halfverse: a    
brahmarṣiṇā ca tapatā   varṣāṇāṃ śatam atriṇā
   
brahma-r̥ṣiṇā ca tapatā   varṣāṇāṃ śatam atriṇā /
Halfverse: c    
anāsādita gādʰaṃ ca   pātālatalam avyayam
   
anāsādita gādʰaṃ ca   pātāla-talam avyayam /12/

Verse: 13 
Halfverse: a    
adʰyātmayoganidrāṃ ca   padmanābʰasya sevataḥ
   
adʰyātma-yoga-nidrāṃ ca   padma-nābʰasya sevataḥ /
Halfverse: c    
yugādi kālaśayanaṃ   viṣṇor amitatejasaḥ
   
yuga_ādi kāla-śayanaṃ   viṣṇor amita-tejasaḥ /13/

Verse: 14 
Halfverse: a    
vaḍavāmukʰadīptāgnes   toyahavyapradaṃ śubʰam
   
vaḍavā-mukʰa-dīpta_agnes   toya-havya-pradaṃ śubʰam /
Halfverse: c    
agādʰa pāraṃ vistīrṇam   aprameyaṃ saritpatim
   
agādʰa pāraṃ vistīrṇam   aprameyaṃ sarit-patim /14/

Verse: 15 
Halfverse: a    
mahānadībʰir bahvībʰiḥ   spardʰayeva sahasraśaḥ
   
mahā-nadībʰir bahvībʰiḥ   spardʰayā_iva sahasraśaḥ /
Halfverse: c    
abʰisāryamāṇam aniśaṃ   dadr̥śāte mahārṇavam
   
abʰisāryamāṇam aniśaṃ   dadr̥śāte mahā_arṇavam /15/ q


Verse: 16 
Halfverse: a    
gambʰīraṃ timimakarogra saṃkulaṃ taṃ; garjantaṃ jalacara rāva raudranādaiḥ
   
gambʰīraṃ timi-makara_ugra saṃkulaṃ taṃ   garjantaṃ jala-cara rāva raudra-nādaiḥ / q
Halfverse: c    
vistīrṇaṃ dadr̥śatur ambaraprakāśaṃ; te 'gādʰaṃ nidʰim urum ambʰasām anantam
   
vistīrṇaṃ dadr̥śatur ambara-prakāśaṃ   te_agādʰaṃ nidʰim urum ambʰasām anantam /16/ q

Verse: 17 
Halfverse: a    
ity evaṃ jʰaṣamakarormi saṃkulaṃ taṃ; gambʰīraṃ vikasitam ambaraprakāśam
   
ity evaṃ jʰaṣa-makara_ūrmi saṃkulaṃ taṃ   gambʰīraṃ vikasitam ambara-prakāśam / q
Halfverse: c    
pātālajvalanaśikʰā vidīpitaṃ taṃ; paśyantyau drutam abʰipetatus tadānīm
   
pātāla-jvalana-śikʰā vidīpitaṃ taṃ   paśyantyau drutam abʰipetatus tadānīm /17/ (E)17q



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.