TITUS
Mahabharata
Part No. 19
Chapter: 19
Adhyāya
19
Verse: 1
{Sūta
uvāca}
Halfverse: a
tato
rajanyāṃ
vyuṣṭāyāṃ
prabʰāta
udite
ravau
tato
rajanyāṃ
vyuṣṭāyāṃ
prabʰāta\
udite
ravau
/
Halfverse: c
kadrūś
ca
vinatā
caiva
bʰaginyau
te
tapodʰana
kadrūś
ca
vinatā
caiva
bʰaginyau
te
tapo-dʰana
/1/
Verse: 2
Halfverse: a
amarṣite
susaṃrabdʰe
dāsye
kr̥tapaṇe
tadā
amarṣite
susaṃrabdʰe
dāsye
kr̥ta-paṇe
tadā
/
Halfverse: c
jagmatus
turagaṃ
draṣṭum
uccʰaiḥ
śravasam
antikāt
jagmatus
turagaṃ
draṣṭum
uccʰaiḥ
śravasam
antikāt
/2/
Verse: 3
Halfverse: a
dadr̥śāte
tadā
tatra
samudraṃ
nidʰim
ambʰasām
dadr̥śāte
tadā
tatra
samudraṃ
nidʰim
ambʰasām
/
Halfverse: c
timiṃgilajʰaṣākīrṇaṃ
makarair
āvr̥taṃ
tatʰā
timiṃgila-jʰaṣa
_ākīrṇaṃ
makarair
āvr̥taṃ
tatʰā
/3/
Verse: 4
Halfverse: a
sattvaiś
ca
bahusāhasrair
nānārūpaiḥ
samāvr̥tam
sattvaiś
ca
bahu-sāhasrair
nānā-rūpaiḥ
samāvr̥tam
/
Halfverse: c
ugrair
nityam
anādʰr̥ṣyaṃ
kūrmagrāhasamākulam
ugrair
nityam
anādʰr̥ṣyaṃ
kūrma-grāha-samākulam
/4/
Verse: 5
Halfverse: a
ākaraṃ
sarvaratnānām
ālayaṃ
varuṇasya
ca
ākaraṃ
sarva-ratnānām
ālayaṃ
varuṇasya
ca
/
Halfverse: c
nāgānām
ālayaṃ
ramyam
uttamaṃ
saritāṃ
patim
nāgānām
ālayaṃ
ramyam
uttamaṃ
saritāṃ
patim
/5/
Verse: 6
Halfverse: a
pātālajvalanāvāsam
asurāṇāṃ
ca
bandʰanam
pātāla-jvalana
_āvāsam
asurāṇāṃ
ca
bandʰanam
/
Halfverse: c
bʰayaṃkaraṃ
ca
sattvānāṃ
payasāṃ
nidʰim
arṇavam
bʰayaṃ-karaṃ
ca
sattvānāṃ
payasāṃ
nidʰim
arṇavam
/6/
Verse: 7
Halfverse: a
śubʰaṃ
divyam
amartyānām
amr̥tasyākaraṃ
param
śubʰaṃ
divyam
amartyānām
amr̥tasya
_ākaraṃ
param
/
Halfverse: c
aprameyam
acintyaṃ
ca
supuṇya
jalam
adbʰutam
aprameyam
acintyaṃ
ca
supuṇya
jalam
adbʰutam
/7/
Verse: 8
Halfverse: a
gʰoraṃ
jalacarārāva
raudraṃ
bʰairavanisvanam
gʰoraṃ
jala-cara
_ārāva
raudraṃ
bʰairava-nisvanam
/
Halfverse: c
gambʰīrāvarta
kalilaṃ
sarvabʰūtabʰayaṃkaram
gambʰīra
_āvarta
kalilaṃ
sarva-bʰūta-bʰayaṃ-karam
/8/
Verse: 9
Halfverse: a
velādolānila
calaṃ
kṣobʰodvega
samuttʰitam
velādola
_anila
calaṃ
kṣobʰa
_udvega
samuttʰitam
/
Halfverse: c
vīcīhastaiḥ
pracalitair
nr̥tyantam
iva
sarvaśaḥ
vīcī-hastaiḥ
pracalitair
nr̥tyantam
iva
sarvaśaḥ
/9/
Verse: 10
Halfverse: a
candra
vr̥ddʰikṣayavaśād
udvr̥ttormi
durāsadam
candra
vr̥ddʰi-kṣaya-vaśād
udvr̥tta
_ūrmi
durāsadam
/
Halfverse: c
pāñcajanyasya
jananaṃ
ratnākaram
anuttamam
pāñcajanyasya
jananaṃ
ratna
_ākaram
anuttamam
/10/
Verse: 11
Halfverse: a
gāṃ
vindatā
bʰagavatā
govindenāmitaujasā
gāṃ
vindatā
bʰagavatā
govindena
_amita
_ojasā
/
Halfverse: c
varāharūpiṇā
cāntar
vikṣobʰita
jalāvilam
varāha-rūpiṇā
ca
_antar
vikṣobʰita
jala
_āvilam
/11/
Verse: 12
Halfverse: a
brahmarṣiṇā
ca
tapatā
varṣāṇāṃ
śatam
atriṇā
brahma-r̥ṣiṇā
ca
tapatā
varṣāṇāṃ
śatam
atriṇā
/
Halfverse: c
anāsādita
gādʰaṃ
ca
pātālatalam
avyayam
anāsādita
gādʰaṃ
ca
pātāla-talam
avyayam
/12/
Verse: 13
Halfverse: a
adʰyātmayoganidrāṃ
ca
padmanābʰasya
sevataḥ
adʰyātma-yoga-nidrāṃ
ca
padma-nābʰasya
sevataḥ
/
Halfverse: c
yugādi
kālaśayanaṃ
viṣṇor
amitatejasaḥ
yuga
_ādi
kāla-śayanaṃ
viṣṇor
amita-tejasaḥ
/13/
Verse: 14
Halfverse: a
vaḍavāmukʰadīptāgnes
toyahavyapradaṃ
śubʰam
vaḍavā-mukʰa-dīpta
_agnes
toya-havya-pradaṃ
śubʰam
/
Halfverse: c
agādʰa
pāraṃ
vistīrṇam
aprameyaṃ
saritpatim
agādʰa
pāraṃ
vistīrṇam
aprameyaṃ
sarit-patim
/14/
Verse: 15
Halfverse: a
mahānadībʰir
bahvībʰiḥ
spardʰayeva
sahasraśaḥ
mahā-nadībʰir
bahvībʰiḥ
spardʰayā
_iva
sahasraśaḥ
/
Halfverse: c
abʰisāryamāṇam
aniśaṃ
dadr̥śāte
mahārṇavam
abʰisāryamāṇam
aniśaṃ
dadr̥śāte
mahā
_arṇavam
/15/
q
Verse: 16
Halfverse: a
gambʰīraṃ
timimakarogra
saṃkulaṃ
taṃ
;
garjantaṃ
jalacara
rāva
raudranādaiḥ
gambʰīraṃ
timi-makara
_ugra
saṃkulaṃ
taṃ
garjantaṃ
jala-cara
rāva
raudra-nādaiḥ
/
q
Halfverse: c
vistīrṇaṃ
dadr̥śatur
ambaraprakāśaṃ
;
te
'gādʰaṃ
nidʰim
urum
ambʰasām
anantam
vistīrṇaṃ
dadr̥śatur
ambara-prakāśaṃ
te
_agādʰaṃ
nidʰim
urum
ambʰasām
anantam
/16/
q
Verse: 17
Halfverse: a
ity
evaṃ
jʰaṣamakarormi
saṃkulaṃ
taṃ
;
gambʰīraṃ
vikasitam
ambaraprakāśam
ity
evaṃ
jʰaṣa-makara
_ūrmi
saṃkulaṃ
taṃ
gambʰīraṃ
vikasitam
ambara-prakāśam
/
q
Halfverse: c
pātālajvalanaśikʰā
vidīpitaṃ
taṃ
;
paśyantyau
drutam
abʰipetatus
tadānīm
pātāla-jvalana-śikʰā
vidīpitaṃ
taṃ
paśyantyau
drutam
abʰipetatus
tadānīm
/17/
(E)17q
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.