TITUS
Mahabharata
Part No. 20
Previous part

Chapter: 20 
Adhyāya 20


Verse: 1  {Sūta uvāca}
Halfverse: a    
taṃ samudram atikramya   kadrūr vinatayā saha
   
taṃ samudram atikramya   kadrūr vinatayā saha /
Halfverse: c    
nyapatat turagābʰyāśe   nacirād iva śīgʰragā
   
nyapatat turaga_abʰyāśe   nacirād iva śīgʰragā /1/

Verse: 2 
Halfverse: a    
niśāmya ca bahūn vālān   kr̥ṣṇān puccʰaṃ samāśritān
   
niśāmya ca bahūn vālān   kr̥ṣṇān puccʰaṃ samāśritān /
Halfverse: c    
vinatāṃ viṣaṇṇavadanāṃ   kadrūr dāsye nyayojayat
   
vinatāṃ viṣaṇṇa-vadanāṃ   kadrūr dāsye nyayojayat /2/ q

Verse: 3 
Halfverse: a    
tataḥ vinatā tasmin   paṇitena parājitā
   
tataḥ vinatā tasmin   paṇitena parājitā /
Halfverse: c    
abʰavad duḥkʰasaṃtaptā   dāsī bʰāvaṃ samāstʰitā
   
abʰavad duḥkʰa-saṃtaptā   dāsī bʰāvaṃ samāstʰitā /3/

Verse: 4 
Halfverse: a    
etasminn antare caiva   garuḍaḥ kāla āgate
   
etasminn antare caiva   garuḍaḥ kāla\ āgate /
Halfverse: c    
vinā mātrā mahātejā   vidāryāṇḍam ajāyata
   
vinā mātrā mahā-tejā   vidārya_aṇḍam ajāyata /4/

Verse: 5 
Halfverse: a    
agnirāśir ivodbʰāsan   samiddʰo 'ti bʰayaṃkaraḥ
   
agni-rāśir iva_udbʰāsan   samiddʰo_ati bʰayaṃ-karaḥ /
Halfverse: c    
pravr̥ddʰaḥ sahasā pakṣī   mahākāyo nabʰogataḥ
   
pravr̥ddʰaḥ sahasā pakṣī   mahā-kāyo nabʰo-gataḥ /5/

Verse: 6 
Halfverse: a    
taṃ dr̥ṣṭvā śaraṇaṃ jagmuḥ   prajāḥ sarvā vibʰāvasum
   
taṃ dr̥ṣṭvā śaraṇaṃ jagmuḥ   prajāḥ sarvā vibʰāvasum /
Halfverse: c    
praṇipatyābruvaṃś cainam   āsīnaṃ viśvarūpiṇam
   
praṇipatya_abruvaṃś ca_enam   āsīnaṃ viśva-rūpiṇam /6/

Verse: 7 
Halfverse: a    
agne tvaṃ pravardʰiṣṭʰāḥ   kac cin no na didʰakṣasi
   
agne tvaṃ pravardʰiṣṭʰāḥ   kaccin no na didʰakṣasi /
Halfverse: c    
asau hi rāśiḥ sumahān   samiddʰas tava sarpati
   
asau hi rāśiḥ sumahān   samiddʰas tava sarpati /7/

Verse: 8 
{Agnir uvāca}
Halfverse: a    
naitad evaṃ yatʰā yūyaṃ   manyadʰvam asurārdanāḥ
   
na_etad evaṃ yatʰā yūyaṃ   manyadʰvam asura_ardanāḥ /
Halfverse: c    
garuḍo balavān eṣa   mama tulyaḥ svatejasā
   
garuḍo balavān eṣa   mama tulyaḥ sva-tejasā /8/

Verse: 9 
{Sūta uvāca}
Halfverse: a    
evam uktās tago gatvā   garuḍaṃ vāgbʰir astuvan
   
evam uktās tago gatvā   garuḍaṃ vāgbʰis astuvan /
Halfverse: c    
adūrād abʰyupetyainaṃ   devāḥ sarṣigaṇās tadā
   
adūrād abʰyupetya_enaṃ   devāḥ sa_r̥ṣi-gaṇās tadā /9/

Verse: 10 
Halfverse: a    
tvam r̥ṣis tvaṃ mahābʰāgas   tvaṃ devaḥ patageśvaraḥ
   
tvam r̥ṣis tvaṃ mahā-bʰāgas   tvaṃ devaḥ pataga_īśvaraḥ /
Halfverse: c    
tvaṃ prabʰus tapana prakʰyas   tvaṃ nas trāṇam anuttamam
   
tvaṃ prabʰus tapana prakʰyas   tvaṃ nas trāṇam anuttamam /10/ q


Verse: 11 
Halfverse: a    
balormimān sādʰur adīnasattvaḥ; samr̥ddʰimān duṣprasahas tvam eva
   
bala_ūrmimān sādʰur adīna-sattvaḥ   samr̥ddʰimān duṣprasahas tvam eva /
Halfverse: c    
tapaḥ śrutaṃ sarvam ahīna kīrte; anāgataṃ copagataṃ ca sarvam
   
tapaḥ śrutaṃ sarvam ahīna kīrte   anāgataṃ ca_upagataṃ ca sarvam /11/ q

Verse: 12 
Halfverse: a    
tvam uttamaḥ sarvam idaṃ carācaraṃ; gabʰastibʰir bʰānur ivāvabʰāsase
   
tvam uttamaḥ sarvam idaṃ cara_acaraṃ   gabʰastibʰir bʰānur iva_avabʰāsase /
Halfverse: c    
samākṣipan bʰānumataḥ prabʰāṃ muhus; tvam antakaḥ sarvam idaṃ dʰruvādʰruvam
   
samākṣipan bʰānumataḥ prabʰāṃ muhus   tvam antakaḥ sarvam idaṃ dʰruva_adʰruvam /12/

Verse: 13 
Halfverse: a    
divākaraḥ parikupito yatʰā dahet; prajās tatʰā dahasi hutāśanaprabʰa
   
divā-karaḥ parikupito yatʰā dahet   prajās tatʰā dahasi huta_aśana-prabʰa / q
Halfverse: c    
bʰayaṃkaraḥ pralaya ivāgnir uttʰito; vināśayan yugaparivartanānta kr̥t
   
bʰayaṃ-karaḥ pralaya\ iva_agnir uttʰito   vināśayan yuga-parivartana_anta kr̥t /13/ q

Verse: 14 
Halfverse: a    
svageśvaraṃ śaraṇam upastʰitā vayaṃ; mahaujasaṃ vitimiram abʰragocaram
   
svaga_īśvaraṃ śaraṇam upastʰitā vayaṃ   mahā_ojasaṃ vitimiram abʰra-gocaram / q
Halfverse: c    
mahābalaṃ garuḍam upetya kʰecaraṃ; parāvaraṃ varadam ajayya vikramam
   
mahā-balaṃ garuḍam upetya kʰe-caraṃ   para_avaraṃ varadam ajayya vikramam /14/ q


Verse: 15 
Halfverse: a    
evaṃ stutaḥ suparṇas tu   devaiḥ sarṣigaṇais tadā
   
evaṃ stutaḥ suparṇas tu   devaiḥ sa_r̥ṣi-gaṇais tadā /
Halfverse: c    
tejasaḥ pratisaṃhāram   ātmanaḥ sa cakāra ha
   
tejasaḥ pratisaṃhāram   ātmanaḥ sa cakāra ha /15/ (E)15



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.