TITUS
Mahabharata
Part No. 20
Chapter: 20
Adhyāya
20
Verse: 1
{Sūta
uvāca}
Halfverse: a
taṃ
samudram
atikramya
kadrūr
vinatayā
saha
taṃ
samudram
atikramya
kadrūr
vinatayā
saha
/
Halfverse: c
nyapatat
turagābʰyāśe
nacirād
iva
śīgʰragā
nyapatat
turaga
_abʰyāśe
nacirād
iva
śīgʰragā
/1/
Verse: 2
Halfverse: a
niśāmya
ca
bahūn
vālān
kr̥ṣṇān
puccʰaṃ
samāśritān
niśāmya
ca
bahūn
vālān
kr̥ṣṇān
puccʰaṃ
samāśritān
/
Halfverse: c
vinatāṃ
viṣaṇṇavadanāṃ
kadrūr
dāsye
nyayojayat
vinatāṃ
viṣaṇṇa-vadanāṃ
kadrūr
dāsye
nyayojayat
/2/
q
Verse: 3
Halfverse: a
tataḥ
sā
vinatā
tasmin
paṇitena
parājitā
tataḥ
sā
vinatā
tasmin
paṇitena
parājitā
/
Halfverse: c
abʰavad
duḥkʰasaṃtaptā
dāsī
bʰāvaṃ
samāstʰitā
abʰavad
duḥkʰa-saṃtaptā
dāsī
bʰāvaṃ
samāstʰitā
/3/
Verse: 4
Halfverse: a
etasminn
antare
caiva
garuḍaḥ
kāla
āgate
etasminn
antare
caiva
garuḍaḥ
kāla\
āgate
/
Halfverse: c
vinā
mātrā
mahātejā
vidāryāṇḍam
ajāyata
vinā
mātrā
mahā-tejā
vidārya
_aṇḍam
ajāyata
/4/
Verse: 5
Halfverse: a
agnirāśir
ivodbʰāsan
samiddʰo
'ti
bʰayaṃkaraḥ
agni-rāśir
iva
_udbʰāsan
samiddʰo
_ati
bʰayaṃ-karaḥ
/
Halfverse: c
pravr̥ddʰaḥ
sahasā
pakṣī
mahākāyo
nabʰogataḥ
pravr̥ddʰaḥ
sahasā
pakṣī
mahā-kāyo
nabʰo-gataḥ
/5/
Verse: 6
Halfverse: a
taṃ
dr̥ṣṭvā
śaraṇaṃ
jagmuḥ
prajāḥ
sarvā
vibʰāvasum
taṃ
dr̥ṣṭvā
śaraṇaṃ
jagmuḥ
prajāḥ
sarvā
vibʰāvasum
/
Halfverse: c
praṇipatyābruvaṃś
cainam
āsīnaṃ
viśvarūpiṇam
praṇipatya
_abruvaṃś
ca
_enam
āsīnaṃ
viśva-rūpiṇam
/6/
Verse: 7
Halfverse: a
agne
mā
tvaṃ
pravardʰiṣṭʰāḥ
kac
cin
no
na
didʰakṣasi
agne
mā
tvaṃ
pravardʰiṣṭʰāḥ
kaccin
no
na
didʰakṣasi
/
Halfverse: c
asau
hi
rāśiḥ
sumahān
samiddʰas
tava
sarpati
asau
hi
rāśiḥ
sumahān
samiddʰas
tava
sarpati
/7/
Verse: 8
{Agnir
uvāca}
Halfverse: a
naitad
evaṃ
yatʰā
yūyaṃ
manyadʰvam
asurārdanāḥ
na
_etad
evaṃ
yatʰā
yūyaṃ
manyadʰvam
asura
_ardanāḥ
/
Halfverse: c
garuḍo
balavān
eṣa
mama
tulyaḥ
svatejasā
garuḍo
balavān
eṣa
mama
tulyaḥ
sva-tejasā
/8/
Verse: 9
{Sūta
uvāca}
Halfverse: a
evam
uktās
tago
gatvā
garuḍaṃ
vāgbʰir
astuvan
evam
uktās
tago
gatvā
garuḍaṃ
vāgbʰis
astuvan
/
Halfverse: c
adūrād
abʰyupetyainaṃ
devāḥ
sarṣigaṇās
tadā
adūrād
abʰyupetya
_enaṃ
devāḥ
sa
_r̥ṣi-gaṇās
tadā
/9/
Verse: 10
Halfverse: a
tvam
r̥ṣis
tvaṃ
mahābʰāgas
tvaṃ
devaḥ
patageśvaraḥ
tvam
r̥ṣis
tvaṃ
mahā-bʰāgas
tvaṃ
devaḥ
pataga
_īśvaraḥ
/
Halfverse: c
tvaṃ
prabʰus
tapana
prakʰyas
tvaṃ
nas
trāṇam
anuttamam
tvaṃ
prabʰus
tapana
prakʰyas
tvaṃ
nas
trāṇam
anuttamam
/10/
q
Verse: 11
Halfverse: a
balormimān
sādʰur
adīnasattvaḥ
;
samr̥ddʰimān
duṣprasahas
tvam
eva
bala
_ūrmimān
sādʰur
adīna-sattvaḥ
samr̥ddʰimān
duṣprasahas
tvam
eva
/
Halfverse: c
tapaḥ
śrutaṃ
sarvam
ahīna
kīrte
;
anāgataṃ
copagataṃ
ca
sarvam
tapaḥ
śrutaṃ
sarvam
ahīna
kīrte
anāgataṃ
ca
_upagataṃ
ca
sarvam
/11/
q
Verse: 12
Halfverse: a
tvam
uttamaḥ
sarvam
idaṃ
carācaraṃ
;
gabʰastibʰir
bʰānur
ivāvabʰāsase
tvam
uttamaḥ
sarvam
idaṃ
cara
_acaraṃ
gabʰastibʰir
bʰānur
iva
_avabʰāsase
/
Halfverse: c
samākṣipan
bʰānumataḥ
prabʰāṃ
muhus
;
tvam
antakaḥ
sarvam
idaṃ
dʰruvādʰruvam
samākṣipan
bʰānumataḥ
prabʰāṃ
muhus
tvam
antakaḥ
sarvam
idaṃ
dʰruva
_adʰruvam
/12/
Verse: 13
Halfverse: a
divākaraḥ
parikupito
yatʰā
dahet
;
prajās
tatʰā
dahasi
hutāśanaprabʰa
divā-karaḥ
parikupito
yatʰā
dahet
prajās
tatʰā
dahasi
huta
_aśana-prabʰa
/
q
Halfverse: c
bʰayaṃkaraḥ
pralaya
ivāgnir
uttʰito
;
vināśayan
yugaparivartanānta
kr̥t
bʰayaṃ-karaḥ
pralaya\
iva
_agnir
uttʰito
vināśayan
yuga-parivartana
_anta
kr̥t
/13/
q
Verse: 14
Halfverse: a
svageśvaraṃ
śaraṇam
upastʰitā
vayaṃ
;
mahaujasaṃ
vitimiram
abʰragocaram
svaga
_īśvaraṃ
śaraṇam
upastʰitā
vayaṃ
mahā
_ojasaṃ
vitimiram
abʰra-gocaram
/
q
Halfverse: c
mahābalaṃ
garuḍam
upetya
kʰecaraṃ
;
parāvaraṃ
varadam
ajayya
vikramam
mahā-balaṃ
garuḍam
upetya
kʰe-caraṃ
para
_avaraṃ
varadam
ajayya
vikramam
/14/
q
Verse: 15
Halfverse: a
evaṃ
stutaḥ
suparṇas
tu
devaiḥ
sarṣigaṇais
tadā
evaṃ
stutaḥ
suparṇas
tu
devaiḥ
sa
_r̥ṣi-gaṇais
tadā
/
Halfverse: c
tejasaḥ
pratisaṃhāram
ātmanaḥ
sa
cakāra
ha
tejasaḥ
pratisaṃhāram
ātmanaḥ
sa
cakāra
ha
/15/
(E)15
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.