TITUS
Mahabharata
Part No. 18
Chapter: 18
Adhyāya
18
Verse: 1
{Sūta
uvāca}
Halfverse: a
etat
te
sarvam
ākʰyātam
amr̥taṃ
matʰitaṃ
yatʰā
etat
te
sarvam
ākʰyātam
amr̥taṃ
matʰitaṃ
yatʰā
/
Halfverse: c
yatra
so
'śvaḥ
samutpannaḥ
śrīmān
atulavikramaḥ
yatra
so
_aśvaḥ
samutpannaḥ
śrīmān
atula-vikramaḥ
/1/
Verse: 2
Halfverse: a
yaṃ
niśāmya
tadā
kadrūr
vinatām
idam
abravīt
yaṃ
niśāmya
tadā
kadrūr
vinatām
idam
abravīt
/
Halfverse: c
uccaiḥśravā
nu
kiṃ
varṇo
bʰadre
jānīhi
māciram
uccaiḥ-śravā
nu
kiṃ
varṇo
bʰadre
jānīhi
māciram
/2/
Verse: 3
{Vinatovāca}
Halfverse: a
śveta
evāśvarājo
'yaṃ
kiṃ
vā
tvaṃ
manyase
śubʰe
śveta\
eva
_aśva-rājo
_ayaṃ
kiṃ
vā
tvaṃ
manyase
śubʰe
/
Halfverse: c
brūhi
varṇaṃ
tvam
apy
asya
tato
'tra
vipaṇāvahe
brūhi
varṇaṃ
tvam
apy
asya
tato
_atra
vipaṇāvahe
/3/
Verse: 4
{Kadrūr
uvāca}
Halfverse: a
kr̥ṣṇa
vālam
ahaṃ
manye
hayam
enaṃ
śucismite
kr̥ṣṇa
vālam
ahaṃ
manye
hayam
enaṃ
śuci-smite
/
Halfverse: c
ehi
sārdʰaṃ
mayā
dīvya
dāsī
bʰāvāya
bʰāmini
ehi
sārdʰaṃ
mayā
dīvya
dāsī
bʰāvāya
bʰāmini
/4/
Verse: 5
{Sūta
uvāca}
Halfverse: a
evaṃ
te
samayaṃ
kr̥tvā
dāsī
bʰāvāya
vai
mitʰaḥ
evaṃ
te
samayaṃ
kr̥tvā
dāsī
bʰāvāya
vai
mitʰaḥ
/
Halfverse: c
jagmatuḥ
svagr̥hān
eva
śvo
drakṣyāva
iti
sma
ha
jagmatuḥ
sva-gr̥hān
eva
śvo
drakṣyāva\
iti
sma
ha
/5/
Verse: 6
Halfverse: a
tataḥ
putrasahasraṃ
tu
kadrūr
jihmaṃ
cikīrṣatī
tataḥ
putra-sahasraṃ
tu
kadrūr
jihmaṃ
cikīrṣatī
/
Halfverse: c
ājñāpayām
āsa
tadā
vālā
bʰūtvāñjana
prabʰāḥ
ājñāpayām
āsa
tadā
vālā
bʰūtvā
_añjana
prabʰāḥ
/6/
Verse: 7
Halfverse: a
āviśadʰvaṃ
hayaṃ
kṣipraṃ
dāsī
na
syām
ahaṃ
yatʰā
āviśadʰvaṃ
hayaṃ
kṣipraṃ
dāsī
na
syām
ahaṃ
yatʰā
/
Halfverse: c
tad
vākyaṃ
nānvapadyanta
tāñ
śaśāpa
bʰujaṃgamān
tad
vākyaṃ
na
_anvapadyanta
tān
śaśāpa
bʰujaṃgamān
/7/
Verse: 8
Halfverse: a
sarpasatre
vartamāne
pāvako
vaḥ
pradʰakṣyati
sarpa-satre
vartamāne
pāvako
vaḥ
pradʰakṣyati
/
Halfverse: c
janamejayasya
rājarṣeḥ
pāṇḍaveyasya
dʰīmataḥ
janamejayasya
rājarṣeḥ
pāṇḍaveyasya
dʰīmataḥ
/8/
q
Verse: 9
Halfverse: a
śāpam
enaṃ
tu
śuśrāva
svayam
eva
pitāmahaḥ
śāpam
enaṃ
tu
śuśrāva
svayam
eva
pitāmahaḥ
/
ՙ
Halfverse: c
atikrūraṃ
samuddiṣṭaṃ
kadrvā
daivād
atīva
hi
atikrūraṃ
samuddiṣṭaṃ
kadrvā
daivād
atīva
hi
/9/
ՙ
Verse: 10
Halfverse: a
sārdʰaṃ
devagaṇaiḥ
sarvair
vācaṃ
tām
anvamodata
sārdʰaṃ
deva-gaṇaiḥ
sarvair
vācaṃ
tām
anvamodata
/
Halfverse: c
bahutvaṃ
prekṣya
sarpāṇāṃ
prajānāṃ
hitakāmyayā
bahutvaṃ
prekṣya
sarpāṇāṃ
prajānāṃ
hita-kāmyayā
/10/
Verse: 11
Halfverse: a
tigmavīryaviṣā
hy
ete
danda
śūkā
mahābalāḥ
tigma-vīrya-viṣā
hy
ete
danda
śūkā
mahā-balāḥ
/
Halfverse: c
teṣāṃ
tīkṣṇaviṣatvād
dʰi
prajānāṃ
ca
hitāya
vai
teṣāṃ
tīkṣṇa-viṣatvādd^hi
prajānāṃ
ca
hitāya
vai
/
Halfverse: e
prādād
viṣahaṇīṃ
vidyāṃ
kāśyapāya
mahātmane
prādād
viṣahaṇīṃ
vidyāṃ
kāśyapāya
mahātmane
/11/
(E)11
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.