TITUS
Mahabharata
Part No. 18
Previous part

Chapter: 18 
Adhyāya 18


Verse: 1  {Sūta uvāca}
Halfverse: a    
etat te sarvam ākʰyātam   amr̥taṃ matʰitaṃ yatʰā
   
etat te sarvam ākʰyātam   amr̥taṃ matʰitaṃ yatʰā /
Halfverse: c    
yatra so 'śvaḥ samutpannaḥ   śrīmān atulavikramaḥ
   
yatra so_aśvaḥ samutpannaḥ   śrīmān atula-vikramaḥ /1/

Verse: 2 
Halfverse: a    
yaṃ niśāmya tadā kadrūr   vinatām idam abravīt
   
yaṃ niśāmya tadā kadrūr   vinatām idam abravīt /
Halfverse: c    
uccaiḥśravā nu kiṃ varṇo   bʰadre jānīhi māciram
   
uccaiḥ-śravā nu kiṃ varṇo   bʰadre jānīhi māciram /2/

Verse: 3 
{Vinatovāca}
Halfverse: a    
śveta evāśvarājo 'yaṃ   kiṃ tvaṃ manyase śubʰe
   
śveta\ eva_aśva-rājo_ayaṃ   kiṃ tvaṃ manyase śubʰe /
Halfverse: c    
brūhi varṇaṃ tvam apy asya   tato 'tra vipaṇāvahe
   
brūhi varṇaṃ tvam apy asya   tato_atra vipaṇāvahe /3/

Verse: 4 
{Kadrūr uvāca}
Halfverse: a    
kr̥ṣṇa vālam ahaṃ manye   hayam enaṃ śucismite
   
kr̥ṣṇa vālam ahaṃ manye   hayam enaṃ śuci-smite /
Halfverse: c    
ehi sārdʰaṃ mayā dīvya   dāsī bʰāvāya bʰāmini
   
ehi sārdʰaṃ mayā dīvya   dāsī bʰāvāya bʰāmini /4/

Verse: 5 
{Sūta uvāca}
Halfverse: a    
evaṃ te samayaṃ kr̥tvā   dāsī bʰāvāya vai mitʰaḥ
   
evaṃ te samayaṃ kr̥tvā   dāsī bʰāvāya vai mitʰaḥ /
Halfverse: c    
jagmatuḥ svagr̥hān eva   śvo drakṣyāva iti sma ha
   
jagmatuḥ sva-gr̥hān eva   śvo drakṣyāva\ iti sma ha /5/

Verse: 6 
Halfverse: a    
tataḥ putrasahasraṃ tu   kadrūr jihmaṃ cikīrṣatī
   
tataḥ putra-sahasraṃ tu   kadrūr jihmaṃ cikīrṣatī /
Halfverse: c    
ājñāpayām āsa tadā   vālā bʰūtvāñjana prabʰāḥ
   
ājñāpayām āsa tadā   vālā bʰūtvā_añjana prabʰāḥ /6/

Verse: 7 
Halfverse: a    
āviśadʰvaṃ hayaṃ kṣipraṃ   dāsī na syām ahaṃ yatʰā
   
āviśadʰvaṃ hayaṃ kṣipraṃ   dāsī na syām ahaṃ yatʰā /
Halfverse: c    
tad vākyaṃ nānvapadyanta   tāñ śaśāpa bʰujaṃgamān
   
tad vākyaṃ na_anvapadyanta   tān śaśāpa bʰujaṃgamān /7/

Verse: 8 
Halfverse: a    
sarpasatre vartamāne   pāvako vaḥ pradʰakṣyati
   
sarpa-satre vartamāne   pāvako vaḥ pradʰakṣyati /
Halfverse: c    
janamejayasya rājarṣeḥ   pāṇḍaveyasya dʰīmataḥ
   
janamejayasya rājarṣeḥ   pāṇḍaveyasya dʰīmataḥ /8/ q

Verse: 9 
Halfverse: a    
śāpam enaṃ tu śuśrāva   svayam eva pitāmahaḥ
   
śāpam enaṃ tu śuśrāva   svayam eva pitāmahaḥ / ՙ
Halfverse: c    
atikrūraṃ samuddiṣṭaṃ   kadrvā daivād atīva hi
   
atikrūraṃ samuddiṣṭaṃ   kadrvā daivād atīva hi /9/ ՙ

Verse: 10 
Halfverse: a    
sārdʰaṃ devagaṇaiḥ sarvair   vācaṃ tām anvamodata
   
sārdʰaṃ deva-gaṇaiḥ sarvair   vācaṃ tām anvamodata /
Halfverse: c    
bahutvaṃ prekṣya sarpāṇāṃ   prajānāṃ hitakāmyayā
   
bahutvaṃ prekṣya sarpāṇāṃ   prajānāṃ hita-kāmyayā /10/

Verse: 11 
Halfverse: a    
tigmavīryaviṣā hy ete   danda śūkā mahābalāḥ
   
tigma-vīrya-viṣā hy ete   danda śūkā mahā-balāḥ /
Halfverse: c    
teṣāṃ tīkṣṇaviṣatvād dʰi   prajānāṃ ca hitāya vai
   
teṣāṃ tīkṣṇa-viṣatvādd^hi   prajānāṃ ca hitāya vai /
Halfverse: e    
prādād viṣahaṇīṃ vidyāṃ   kāśyapāya mahātmane
   
prādād viṣahaṇīṃ vidyāṃ   kāśyapāya mahātmane /11/ (E)11



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.