TITUS
Mahabharata
Part No. 17
Chapter: 17
Adhyāya
17
Verse: 1
{Sūta
uvāca}
Halfverse: a
atʰāvaraṇa
mukʰyāni
nānāpraharaṇāni
ca
atʰa
_āvaraṇa
mukʰyāni
nānā-praharaṇāni
ca
/
Halfverse: c
pragr̥hyābʰyadravan
devān
sahitā
daityadānavāḥ
pragr̥hya
_abʰyadravan
devān
sahitā
daitya-dānavāḥ
/1/
Verse: 2
Halfverse: a
tatas
tad
amr̥taṃ
devo
viṣṇur
ādāya
vīryavān
tatas
tad
amr̥taṃ
devo
viṣṇur
ādāya
vīryavān
/
Halfverse: c
jahāra
dānavendrebʰyo
nareṇa
sahitaḥ
prabʰuḥ
jahāra
dānava
_indrebʰyo
nareṇa
sahitaḥ
prabʰuḥ
/2/
Verse: 3
Halfverse: a
tato
devagaṇāḥ
sarve
papus
tad
amr̥taṃ
tadā
tato
deva-gaṇāḥ
sarve
papus
tad
amr̥taṃ
tadā
/
Halfverse: c
viṣṇoḥ
sakāśāt
saṃprāpya
saṃbʰrame
tumule
sati
viṣṇoḥ
sakāśāt
saṃprāpya
saṃbʰrame
tumule
sati
/3/
Verse: 4
Halfverse: a
tataḥ
pibatsu
tat
kālaṃ
deveṣv
amr̥tam
īpsitam
tataḥ
pibatsu
tat
kālaṃ
deveṣv
amr̥tam
īpsitam
/
Halfverse: c
rāhur
vibudʰarūpeṇa
dānavaḥ
prāpibat
tadā
rāhur
vibudʰa-rūpeṇa
dānavaḥ
prāpibat
tadā
/4/
Verse: 5
Halfverse: a
tasya
kaṇṭʰam
anuprāpte
dānavasyāmr̥te
tadā
tasya
kaṇṭʰam
anuprāpte
dānavasya
_amr̥te
tadā
/
Halfverse: c
ākʰyātaṃ
candrasūryābʰyāṃ
surāṇāṃ
hitakāmyayā
ākʰyātaṃ
candra-sūryābʰyāṃ
surāṇāṃ
hita-kāmyayā
/5/
Verse: 6
Halfverse: a
tato
bʰagavatā
tasya
śiraś
cʰinnam
alaṃkr̥tam
tato
bʰagavatā
tasya
śiraś
cʰinnam
alaṃkr̥tam
/
Halfverse: c
cakrāyudʰena
cakreṇa
pibato
'mr̥tam
ojasā
cakra
_āyudʰena
cakreṇa
pibato
_amr̥tam
ojasā
/6/
Verse: 7
Halfverse: a
tac
cʰailaśr̥ṅgapratimaṃ
dānavasya
śiromahat
tat
śaila-śr̥ṅga-pratimaṃ
dānavasya
śiro-mahat
/
Halfverse: c
cakreṇotkr̥ttam
apatac
cālayad
vasudʰātalam
cakreṇa
_utkr̥ttam
apatac
cālayad
vasudʰā-talam
/7/
Verse: 8
Halfverse: a
tato
vairavinirbandʰaḥ
kr̥to
rāhumukʰena
vai
tato
vaira-vinirbandʰaḥ
kr̥to
rāhu-mukʰena
vai
/
Halfverse: c
śāśvataś
candrasūryābʰyāṃ
grasaty
adyāpi
caiva
tau
śāśvataś
candra-sūryābʰyāṃ
grasaty
adya
_api
caiva
tau
/8/
Verse: 9
Halfverse: a
vihāya
bʰagavāṃś
cāpi
strī
rūpam
atulaṃ
hariḥ
vihāya
bʰagavāṃś
ca
_api
strī
rūpam
atulaṃ
hariḥ
/
Halfverse: c
nānāpraharaṇair
bʰīmair
dānavān
samakampayat
nānā-praharaṇair
bʰīmair
dānavān
samakampayat
/9/
Verse: 10
Halfverse: a
tataḥ
pravr̥ttaḥ
saṃgrāmaḥ
samīpe
lavaṇāmbʰasaḥ
tataḥ
pravr̥ttaḥ
saṃgrāmaḥ
samīpe
lavaṇa
_ambʰasaḥ
/
Halfverse: c
surāṇām
asurāṇāṃ
ca
sarvagʰorataro
mahān
surāṇām
asurāṇāṃ
ca
sarva-gʰorataro
mahān
/10/
Verse: 11
Halfverse: a
prāsāḥ
suvipulās
tīkṣṇā
nyapatanta
sahasraśaḥ
prāsāḥ
suvipulās
tīkṣṇā
nyapatanta
sahasraśaḥ
/
Halfverse: c
tomarāś
ca
sutīkṣṇāgrāḥ
śastrāṇi
vividʰāni
ca
tomarāś
ca
sutīkṣṇa
_agrāḥ
śastrāṇi
vividʰāni
ca
/11/
Verse: 12
Halfverse: a
tato
'surāś
cakrabʰinnā
vamanto
rudʰiraṃ
bahu
tato
_asurāś
cakra-bʰinnā
vamanto
rudʰiraṃ
bahu
/
Halfverse: c
asi
śaktigadā
rugṇā
nipetur
dʰaraṇītale
asi
śakti-gadā
rugṇā
nipetur
dʰaraṇī-tale
/12/
Verse: 13
Halfverse: a
cʰinnāni
paṭṭiśaiś
cāpi
śirāṃsi
yudʰi
dāruṇe
cʰinnāni
paṭṭiśaiś
ca
_api
śirāṃsi
yudʰi
dāruṇe
/
Halfverse: c
taptakāñcanajālāni
nipetur
aniśaṃ
tadā
tapta-kāñcana-jālāni
nipetur
aniśaṃ
tadā
/13/
Verse: 14
Halfverse: a
rudʰireṇāvaliptāṅgā
nihatāś
ca
mahāsurāḥ
rudʰireṇa
_avalipta
_aṅgā
nihatāś
ca
mahā
_asurāḥ
/
Halfverse: c
adrīṇām
iva
kūṭāni
dʰāturaktāni
śerate
adrīṇām
iva
kūṭāni
dʰātu-raktāni
śerate
/14/
Verse: 15
Halfverse: a
hāhākāraḥ
samabʰavat
tatra
tatra
sahasraśaḥ
hāhā-kāraḥ
samabʰavat
tatra
tatra
sahasraśaḥ
/
Halfverse: c
anyonyaṃ
cʰindatāṃ
śastrair
āditye
lohitāyati
anyonyaṃ
cʰindatāṃ
śastrair
āditye
lohitāyati
/15/
Verse: 16
Halfverse: a
parigʰaiś
cāyasaiḥ
pītaiḥ
saṃnikarṣe
ca
muṣṭibʰiḥ
parigʰaiś
ca
_āyasaiḥ
pītaiḥ
saṃnikarṣe
ca
muṣṭibʰiḥ
/
Halfverse: c
nigʰnatāṃ
samare
'nyonyaṃ
śabdo
divam
ivāspr̥śat
nigʰnatāṃ
samare
_anyonyaṃ
śabdo
divam
iva
_aspr̥śat
/16/
Verse: 17
Halfverse: a
cʰindʰi
bʰindʰi
pradʰāvadʰvaṃ
pātayābʰisareti
ca
cʰindʰi
bʰindʰi
pradʰāvadʰvaṃ
pātaya
_abʰisara
_iti
ca
/
Halfverse: c
vyaśrūyanta
mahāgʰorāḥ
śabdās
tatra
samantataḥ
vyaśrūyanta
mahā-gʰorāḥ
śabdās
tatra
samantataḥ
/17/
Verse: 18
Halfverse: a
evaṃ
sutumule
yuddʰe
vartamāne
bʰayāvahe
evaṃ
sutumule
yuddʰe
vartamāne
bʰaya
_āvahe
/
Halfverse: c
naranārāyaṇau
devau
samājagmatur
āhavam
nara-nārāyaṇau
devau
samājagmatur
āhavam
/18/
ՙ
Verse: 19
Halfverse: a
tatra
divyaṃ
dʰanur
dr̥ṣṭvā
narasya
bʰagavān
api
tatra
divyaṃ
dʰanur
dr̥ṣṭvā
narasya
bʰagavān
api
/
Halfverse: c
cintayām
āsa
vai
cakraṃ
viṣṇur
dānava
sūdanam
cintayām
āsa
vai
cakraṃ
viṣṇur
dānava
sūdanam
/19/
Verse: 20
Halfverse: a
tato
'mbarāc
cintita
mātram
āgataṃ
;
mahāprabʰaṃ
cakram
amitratāpanam
tato
_ambarāc
cintita
mātram
āgataṃ
mahā-prabʰaṃ
cakram
amitra-tāpanam
/
Halfverse: c
vibʰāvasos
tulyam
akuṇṭʰamaṇḍalaṃ
;
sudarśanaṃ
bʰīmam
ajayyam
uttamam
vibʰāvasos
tulyam
akuṇṭʰa-maṇḍalaṃ
sudarśanaṃ
bʰīmam
ajayyam
uttamam
/20/
Verse: 21
Halfverse: a
tad
āgataṃ
jvalitahutāśanaprabʰaṃ
;
bʰayaṃkaraṃ
karikarabāhur
acyutaḥ
tad
āgataṃ
jvalita-huta
_aśana-prabʰaṃ
bʰayaṃ-karaṃ
kari-kara-bāhur
acyutaḥ
/
q
Halfverse: c
mumoca
vai
capalam
udagravegavan
;
mahāprabʰaṃ
paranagarāvadāraṇam
mumoca
vai
capalam
udagra-vegavan
mahā-prabʰaṃ
para-nagara
_avadāraṇam
/21/
q
Verse: 22
Halfverse: a
tad
antakajvalanasamānavarcasaṃ
;
punaḥ
punar
nyapatata
vegavat
tadā
tad
antaka-jvalana-samāna-varcasaṃ
punaḥ
punar
nyapatata
vegavat
tadā
/
q
Halfverse: c
vidārayad
ditidanujān
sahasraśaḥ
;
kareritaṃ
puruṣavareṇa
saṃyuge
vidārayad
diti-danujān
sahasraśaḥ
kara
_īritaṃ
puruṣa-vareṇa
saṃyuge
/22/
q
Verse: 23
Halfverse: a
dahat
kva
cij
jvalana
ivāvalelihat
;
prasahya
tān
asuragaṇān
nyakr̥ntata
dahat
kvacij
jvalana\
iva
_avalelihat
prasahya
tān
asura-gaṇān
nyakr̥ntata
/
q
Halfverse: c
praveritaṃ
viyati
muhuḥ
kṣitau
tadā
;
papau
raṇe
rudʰiram
atʰo
piśācavat
praveritaṃ
viyati
muhuḥ
kṣitau
tadā
papau
raṇe
rudʰiram
atʰo
piśācavat
/23/
q
Verse: 24
Halfverse: a
atʰāsurā
giribʰir
adīnacetaso
;
muhur
muhuḥ
suragaṇam
ardayaṃs
tadā
atʰa
_asurā
giribʰir
adīna-cetaso
muhur
muhuḥ
sura-gaṇam
ardayaṃs
tadā
/
q
Halfverse: c
mahābalā
vigalitamegʰavarcasaḥ
;
sahasraśo
gaganam
abʰiprapadya
ha
mahā-balā
vigalita-megʰa-varcasaḥ
sahasraśo
gaganam
abʰiprapadya
ha
/24/
q
Verse: 25
Halfverse: a
atʰāmbarād
bʰayajananāḥ
prapedire
;
sapādapā
bahuvidʰa
megʰarūpiṇaḥ
atʰa
_ambarād
bʰaya-jananāḥ
prapedire
sapādapā
bahu-vidʰa
megʰa-rūpiṇaḥ
/
q
Halfverse: c
mahādrayaḥ
pravigalitāgra
sānavaḥ
;
parasparaṃ
drutam
abʰihatya
sasvanāḥ
mahā
_adrayaḥ
pravigalita
_agra
sānavaḥ
parasparaṃ
drutam
abʰihatya
sasvanāḥ
/25/
q
Verse: 26
Halfverse: a
tato
mahī
pravicalitā
sakānanā
;
mahādripātābʰihatā
samantataḥ
tato
mahī
pravicalitā
sakānanā
mahā
_adri-pāta
_abʰihatā
samantataḥ
/
q
Halfverse: c
parasparaṃ
bʰr̥śam
abʰigarjatāṃ
muhū
;
raṇājire
bʰr̥śam
abʰisaṃpravartite
parasparaṃ
bʰr̥śam
abʰigarjatāṃ
muhū
raṇa
_ajire
bʰr̥śam
abʰisaṃpravartite
/26/
q
Verse: 27
Halfverse: a
naras
tato
varakanakāgra
bʰūṣaṇair
;
maheṣubʰir
gaganapatʰaṃ
samāvr̥ṇot
naras
tato
vara-kanaka
_agra
bʰūṣaṇair
mahā
_iṣubʰir
gagana-patʰaṃ
samāvr̥ṇot
/
q
Halfverse: c
vidārayan
giriśikʰarāṇi
patribʰir
;
mahābʰaye
'sura
gaṇavigrahe
tadā
vidārayan
giri-śikʰarāṇi
patribʰir
mahā-bʰaye
_asura
gaṇa-vigrahe
tadā
/27/
q
Verse: 28
Halfverse: a
tato
mahīṃ
lavaṇajalaṃ
ca
sāgaraṃ
;
mahāsurāḥ
praviviśur
arditāḥ
suraiḥ
tato
mahīṃ
lavaṇa-jalaṃ
ca
sāgaraṃ
mahā
_asurāḥ
praviviśur
arditāḥ
suraiḥ
/
q
Halfverse: c
viyad
gataṃ
jvalitahutāśanaprabʰaṃ
;
sudarśanaṃ
parikupitaṃ
niśāmya
ca
viyad
gataṃ
jvalita-huta
_aśana-prabʰaṃ
sudarśanaṃ
parikupitaṃ
niśāmya
ca
/28/
q
Verse: 29
Halfverse: a
tataḥ
surair
vijayam
avāpya
mandaraḥ
;
svam
eva
deśaṃ
gamitaḥ
supūjitaḥ
tataḥ
surair
vijayam
avāpya
mandaraḥ
svam
eva
deśaṃ
gamitaḥ
supūjitaḥ
/
q
Halfverse: c
vinādya
kʰaṃ
divam
api
caiva
sarvaśas
;
tato
gatāḥ
saliladʰarā
yatʰāgatam
vinādya
kʰaṃ
divam
api
caiva
sarvaśas
tato
gatāḥ
salila-dʰarā
yatʰā
_āgatam
/29/
q
Verse: 30
Halfverse: a
tato
'mr̥taṃ
sunihitam
eva
cakrire
;
surāḥ
parāṃ
mudam
abʰigamya
puṣkalām
tato
_amr̥taṃ
sunihitam
eva
cakrire
surāḥ
parāṃ
mudam
abʰigamya
puṣkalām
/
q
Halfverse: c
dadau
ca
taṃ
nidʰim
amr̥tasya
rakṣituṃ
;
kirīṭine
balabʰid
atʰāmaraiḥ
saha
dadau
ca
taṃ
nidʰim
amr̥tasya
rakṣituṃ
kirīṭine
balabʰid
atʰa
_amaraiḥ
saha
/30/
(E)30q
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.