TITUS
Mahabharata
Part No. 17
Previous part

Chapter: 17 
Adhyāya 17


Verse: 1  {Sūta uvāca}
Halfverse: a    
atʰāvaraṇa mukʰyāni   nānāpraharaṇāni ca
   
atʰa_āvaraṇa mukʰyāni   nānā-praharaṇāni ca /
Halfverse: c    
pragr̥hyābʰyadravan devān   sahitā daityadānavāḥ
   
pragr̥hya_abʰyadravan devān   sahitā daitya-dānavāḥ /1/

Verse: 2 
Halfverse: a    
tatas tad amr̥taṃ devo   viṣṇur ādāya vīryavān
   
tatas tad amr̥taṃ devo   viṣṇur ādāya vīryavān /
Halfverse: c    
jahāra dānavendrebʰyo   nareṇa sahitaḥ prabʰuḥ
   
jahāra dānava_indrebʰyo   nareṇa sahitaḥ prabʰuḥ /2/

Verse: 3 
Halfverse: a    
tato devagaṇāḥ sarve   papus tad amr̥taṃ tadā
   
tato deva-gaṇāḥ sarve   papus tad amr̥taṃ tadā /
Halfverse: c    
viṣṇoḥ sakāśāt saṃprāpya   saṃbʰrame tumule sati
   
viṣṇoḥ sakāśāt saṃprāpya   saṃbʰrame tumule sati /3/

Verse: 4 
Halfverse: a    
tataḥ pibatsu tat kālaṃ   deveṣv amr̥tam īpsitam
   
tataḥ pibatsu tat kālaṃ   deveṣv amr̥tam īpsitam /
Halfverse: c    
rāhur vibudʰarūpeṇa   dānavaḥ prāpibat tadā
   
rāhur vibudʰa-rūpeṇa   dānavaḥ prāpibat tadā /4/

Verse: 5 
Halfverse: a    
tasya kaṇṭʰam anuprāpte   dānavasyāmr̥te tadā
   
tasya kaṇṭʰam anuprāpte   dānavasya_amr̥te tadā /
Halfverse: c    
ākʰyātaṃ candrasūryābʰyāṃ   surāṇāṃ hitakāmyayā
   
ākʰyātaṃ candra-sūryābʰyāṃ   surāṇāṃ hita-kāmyayā /5/

Verse: 6 
Halfverse: a    
tato bʰagavatā tasya   śiraś cʰinnam alaṃkr̥tam
   
tato bʰagavatā tasya   śiraś cʰinnam alaṃkr̥tam /
Halfverse: c    
cakrāyudʰena cakreṇa   pibato 'mr̥tam ojasā
   
cakra_āyudʰena cakreṇa   pibato_amr̥tam ojasā /6/

Verse: 7 
Halfverse: a    
tac cʰailaśr̥ṅgapratimaṃ   dānavasya śiromahat
   
tat śaila-śr̥ṅga-pratimaṃ   dānavasya śiro-mahat /
Halfverse: c    
cakreṇotkr̥ttam apatac   cālayad vasudʰātalam
   
cakreṇa_utkr̥ttam apatac   cālayad vasudʰā-talam /7/

Verse: 8 
Halfverse: a    
tato vairavinirbandʰaḥ   kr̥to rāhumukʰena vai
   
tato vaira-vinirbandʰaḥ   kr̥to rāhu-mukʰena vai /
Halfverse: c    
śāśvataś candrasūryābʰyāṃ   grasaty adyāpi caiva tau
   
śāśvataś candra-sūryābʰyāṃ   grasaty adya_api caiva tau /8/

Verse: 9 
Halfverse: a    
vihāya bʰagavāṃś cāpi   strī rūpam atulaṃ hariḥ
   
vihāya bʰagavāṃś ca_api   strī rūpam atulaṃ hariḥ /
Halfverse: c    
nānāpraharaṇair bʰīmair   dānavān samakampayat
   
nānā-praharaṇair bʰīmair   dānavān samakampayat /9/

Verse: 10 
Halfverse: a    
tataḥ pravr̥ttaḥ saṃgrāmaḥ   samīpe lavaṇāmbʰasaḥ
   
tataḥ pravr̥ttaḥ saṃgrāmaḥ   samīpe lavaṇa_ambʰasaḥ /
Halfverse: c    
surāṇām asurāṇāṃ ca   sarvagʰorataro mahān
   
surāṇām asurāṇāṃ ca   sarva-gʰorataro mahān /10/

Verse: 11 
Halfverse: a    
prāsāḥ suvipulās tīkṣṇā   nyapatanta sahasraśaḥ
   
prāsāḥ suvipulās tīkṣṇā   nyapatanta sahasraśaḥ /
Halfverse: c    
tomarāś ca sutīkṣṇāgrāḥ   śastrāṇi vividʰāni ca
   
tomarāś ca sutīkṣṇa_agrāḥ   śastrāṇi vividʰāni ca /11/

Verse: 12 
Halfverse: a    
tato 'surāś cakrabʰinnā   vamanto rudʰiraṃ bahu
   
tato_asurāś cakra-bʰinnā   vamanto rudʰiraṃ bahu /
Halfverse: c    
asi śaktigadā rugṇā   nipetur dʰaraṇītale
   
asi śakti-gadā rugṇā   nipetur dʰaraṇī-tale /12/

Verse: 13 
Halfverse: a    
cʰinnāni paṭṭiśaiś cāpi   śirāṃsi yudʰi dāruṇe
   
cʰinnāni paṭṭiśaiś ca_api   śirāṃsi yudʰi dāruṇe /
Halfverse: c    
taptakāñcanajālāni   nipetur aniśaṃ tadā
   
tapta-kāñcana-jālāni   nipetur aniśaṃ tadā /13/

Verse: 14 
Halfverse: a    
rudʰireṇāvaliptāṅgā   nihatāś ca mahāsurāḥ
   
rudʰireṇa_avalipta_aṅgā   nihatāś ca mahā_asurāḥ /
Halfverse: c    
adrīṇām iva kūṭāni   dʰāturaktāni śerate
   
adrīṇām iva kūṭāni   dʰātu-raktāni śerate /14/

Verse: 15 
Halfverse: a    
hāhākāraḥ samabʰavat   tatra tatra sahasraśaḥ
   
hāhā-kāraḥ samabʰavat   tatra tatra sahasraśaḥ /
Halfverse: c    
anyonyaṃ cʰindatāṃ śastrair   āditye lohitāyati
   
anyonyaṃ cʰindatāṃ śastrair   āditye lohitāyati /15/

Verse: 16 
Halfverse: a    
parigʰaiś cāyasaiḥ pītaiḥ   saṃnikarṣe ca muṣṭibʰiḥ
   
parigʰaiś ca_āyasaiḥ pītaiḥ   saṃnikarṣe ca muṣṭibʰiḥ /
Halfverse: c    
nigʰnatāṃ samare 'nyonyaṃ   śabdo divam ivāspr̥śat
   
nigʰnatāṃ samare_anyonyaṃ   śabdo divam iva_aspr̥śat /16/

Verse: 17 
Halfverse: a    
cʰindʰi bʰindʰi pradʰāvadʰvaṃ   pātayābʰisareti ca
   
cʰindʰi bʰindʰi pradʰāvadʰvaṃ   pātaya_abʰisara_iti ca /
Halfverse: c    
vyaśrūyanta mahāgʰorāḥ   śabdās tatra samantataḥ
   
vyaśrūyanta mahā-gʰorāḥ   śabdās tatra samantataḥ /17/

Verse: 18 
Halfverse: a    
evaṃ sutumule yuddʰe   vartamāne bʰayāvahe
   
evaṃ sutumule yuddʰe   vartamāne bʰaya_āvahe /
Halfverse: c    
naranārāyaṇau devau   samājagmatur āhavam
   
nara-nārāyaṇau devau   samājagmatur āhavam /18/ ՙ

Verse: 19 
Halfverse: a    
tatra divyaṃ dʰanur dr̥ṣṭvā   narasya bʰagavān api
   
tatra divyaṃ dʰanur dr̥ṣṭvā   narasya bʰagavān api /
Halfverse: c    
cintayām āsa vai cakraṃ   viṣṇur dānava sūdanam
   
cintayām āsa vai cakraṃ   viṣṇur dānava sūdanam /19/


Verse: 20 
Halfverse: a    
tato 'mbarāc cintita mātram āgataṃ; mahāprabʰaṃ cakram amitratāpanam
   
tato_ambarāc cintita mātram āgataṃ   mahā-prabʰaṃ cakram amitra-tāpanam /
Halfverse: c    
vibʰāvasos tulyam akuṇṭʰamaṇḍalaṃ; sudarśanaṃ bʰīmam ajayyam uttamam
   
vibʰāvasos tulyam akuṇṭʰa-maṇḍalaṃ   sudarśanaṃ bʰīmam ajayyam uttamam /20/

Verse: 21 
Halfverse: a    
tad āgataṃ jvalitahutāśanaprabʰaṃ; bʰayaṃkaraṃ karikarabāhur acyutaḥ
   
tad āgataṃ jvalita-huta_aśana-prabʰaṃ   bʰayaṃ-karaṃ kari-kara-bāhur acyutaḥ / q
Halfverse: c    
mumoca vai capalam udagravegavan; mahāprabʰaṃ paranagarāvadāraṇam
   
mumoca vai capalam udagra-vegavan   mahā-prabʰaṃ para-nagara_avadāraṇam /21/ q

Verse: 22 
Halfverse: a    
tad antakajvalanasamānavarcasaṃ; punaḥ punar nyapatata vegavat tadā
   
tad antaka-jvalana-samāna-varcasaṃ   punaḥ punar nyapatata vegavat tadā / q
Halfverse: c    
vidārayad ditidanujān sahasraśaḥ; kareritaṃ puruṣavareṇa saṃyuge
   
vidārayad diti-danujān sahasraśaḥ   kara_īritaṃ puruṣa-vareṇa saṃyuge /22/ q

Verse: 23 
Halfverse: a    
dahat kva cij jvalana ivāvalelihat; prasahya tān asuragaṇān nyakr̥ntata
   
dahat kvacij jvalana\ iva_avalelihat   prasahya tān asura-gaṇān nyakr̥ntata / q
Halfverse: c    
praveritaṃ viyati muhuḥ kṣitau tadā; papau raṇe rudʰiram atʰo piśācavat
   
praveritaṃ viyati muhuḥ kṣitau tadā   papau raṇe rudʰiram atʰo piśācavat /23/ q

Verse: 24 
Halfverse: a    
atʰāsurā giribʰir adīnacetaso; muhur muhuḥ suragaṇam ardayaṃs tadā
   
atʰa_asurā giribʰir adīna-cetaso   muhur muhuḥ sura-gaṇam ardayaṃs tadā / q
Halfverse: c    
mahābalā vigalitamegʰavarcasaḥ; sahasraśo gaganam abʰiprapadya ha
   
mahā-balā vigalita-megʰa-varcasaḥ   sahasraśo gaganam abʰiprapadya ha /24/ q

Verse: 25 
Halfverse: a    
atʰāmbarād bʰayajananāḥ prapedire; sapādapā bahuvidʰa megʰarūpiṇaḥ
   
atʰa_ambarād bʰaya-jananāḥ prapedire   sapādapā bahu-vidʰa megʰa-rūpiṇaḥ / q
Halfverse: c    
mahādrayaḥ pravigalitāgra sānavaḥ; parasparaṃ drutam abʰihatya sasvanāḥ
   
mahā_adrayaḥ pravigalita_agra sānavaḥ   parasparaṃ drutam abʰihatya sasvanāḥ /25/ q

Verse: 26 
Halfverse: a    
tato mahī pravicalitā sakānanā; mahādripātābʰihatā samantataḥ
   
tato mahī pravicalitā sakānanā   mahā_adri-pāta_abʰihatā samantataḥ / q
Halfverse: c    
parasparaṃ bʰr̥śam abʰigarjatāṃ muhū; raṇājire bʰr̥śam abʰisaṃpravartite
   
parasparaṃ bʰr̥śam abʰigarjatāṃ muhū   raṇa_ajire bʰr̥śam abʰisaṃpravartite /26/ q

Verse: 27 
Halfverse: a    
naras tato varakanakāgra bʰūṣaṇair; maheṣubʰir gaganapatʰaṃ samāvr̥ṇot
   
naras tato vara-kanaka_agra bʰūṣaṇair   mahā_iṣubʰir gagana-patʰaṃ samāvr̥ṇot / q
Halfverse: c    
vidārayan giriśikʰarāṇi patribʰir; mahābʰaye 'sura gaṇavigrahe tadā
   
vidārayan giri-śikʰarāṇi patribʰir   mahā-bʰaye_asura gaṇa-vigrahe tadā /27/ q

Verse: 28 
Halfverse: a    
tato mahīṃ lavaṇajalaṃ ca sāgaraṃ; mahāsurāḥ praviviśur arditāḥ suraiḥ
   
tato mahīṃ lavaṇa-jalaṃ ca sāgaraṃ   mahā_asurāḥ praviviśur arditāḥ suraiḥ / q
Halfverse: c    
viyad gataṃ jvalitahutāśanaprabʰaṃ; sudarśanaṃ parikupitaṃ niśāmya ca
   
viyad gataṃ jvalita-huta_aśana-prabʰaṃ   sudarśanaṃ parikupitaṃ niśāmya ca /28/ q

Verse: 29 
Halfverse: a    
tataḥ surair vijayam avāpya mandaraḥ; svam eva deśaṃ gamitaḥ supūjitaḥ
   
tataḥ surair vijayam avāpya mandaraḥ   svam eva deśaṃ gamitaḥ supūjitaḥ / q
Halfverse: c    
vinādya kʰaṃ divam api caiva sarvaśas; tato gatāḥ saliladʰarā yatʰāgatam
   
vinādya kʰaṃ divam api caiva sarvaśas   tato gatāḥ salila-dʰarā yatʰā_āgatam /29/ q

Verse: 30 
Halfverse: a    
tato 'mr̥taṃ sunihitam eva cakrire; surāḥ parāṃ mudam abʰigamya puṣkalām
   
tato_amr̥taṃ sunihitam eva cakrire   surāḥ parāṃ mudam abʰigamya puṣkalām / q
Halfverse: c    
dadau ca taṃ nidʰim amr̥tasya rakṣituṃ; kirīṭine balabʰid atʰāmaraiḥ saha
   
dadau ca taṃ nidʰim amr̥tasya rakṣituṃ   kirīṭine balabʰid atʰa_amaraiḥ saha /30/ (E)30q




Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.