TITUS
Mahabharata
Part No. 16
Chapter: 16
Adhyāya
16
Verse: 1
{Sūta
uvāca}
Halfverse: a
tato
'bʰraśikʰarākārair
giriśr̥ṅgair
alaṃkr̥tam
tato
_abʰra-śikʰara
_ākārair
giri-śr̥ṅgair
alaṃkr̥tam
/
Halfverse: c
mandaraṃ
parvata
varaṃ
latā
jālasamāvr̥tam
mandaraṃ
parvata
varaṃ
latā
jāla-samāvr̥tam
/1/
Verse: 2
Halfverse: a
nānāvihagasaṃgʰuṣṭaṃ
nānā
daṃṣṭri
samākulam
nānā-vihaga-saṃgʰuṣṭaṃ
nānā
daṃṣṭri
samākulam
/
Halfverse: c
kiṃnarair
apsarobʰiś
ca
devair
api
ca
sevitam
kiṃnarair
apsarobʰiś
ca
devair
api
ca
sevitam
/2/
Verse: 3
Halfverse: a
ekādaśa
sahasrāṇi
yojanānāṃ
samuccʰritam
ekādaśa
sahasrāṇi
yojanānāṃ
samuccʰritam
/
Halfverse: c
adʰo
bʰūmeḥ
sahasreṣu
tāvatsv
eva
pratiṣṭʰitam
adʰo
bʰūmeḥ
sahasreṣu
tāvatsv
eva
pratiṣṭʰitam
/3/
Verse: 4
Halfverse: a
tam
uddʰartuṃ
na
śaktā
vai
sarve
devagaṇās
tadā
tam
uddʰartuṃ
na
śaktā
vai
sarve
deva-gaṇās
tadā
/
Halfverse: c
viṣṇum
āsīnam
abʰyetya
brahmāṇaṃ
cedam
abruvan
viṣṇum
āsīnam
abʰyetya
brahmāṇaṃ
ca
_idam
abruvan
/4/
Verse: 5
Halfverse: a
bʰavantāv
atra
kurutāṃ
buddʰiṃ
naiḥśreyasīṃ
parām
bʰavantāv
atra
kurutāṃ
buddʰiṃ
naiḥśreyasīṃ
parām
/
Halfverse: c
mandaroddʰaraṇe
yatnaḥ
kriyatāṃ
ca
hitāya
naḥ
mandara
_uddʰaraṇe
yatnaḥ
kriyatāṃ
ca
hitāya
naḥ
/5/
Verse: 6
Halfverse: a
tatʰeti
cābravīd
viṣṇur
brahmaṇā
saha
bʰārgava
tatʰā
_iti
ca
_abravīd
viṣṇur
brahmaṇā
saha
bʰārgava
/
Halfverse: c
tato
'nantaḥ
samuttʰāya
brahmaṇā
paricoditaḥ
tato
_anantaḥ
samuttʰāya
brahmaṇā
paricoditaḥ
/
Halfverse: e
nārāyaṇena
cāpy
uktas
tasmin
karmaṇi
vīryavān
nārāyaṇena
ca
_apy
uktas
tasmin
karmaṇi
vīryavān
/6/
Verse: 7
Halfverse: a
atʰa
parvatarājānaṃ
tam
ananto
mahābalaḥ
atʰa
parvata-rājānaṃ
tam
ananto
mahā-balaḥ
/
Halfverse: c
ujjahāra
balād
brahman
savanaṃ
savanaukasam
ujjahāra
balād
brahman
savanaṃ
savana
_okasam
/7/
Verse: 8
Halfverse: a
tatas
tena
surāḥ
sārdʰaṃ
samudram
upatastʰire
tatas
tena
surāḥ
sārdʰaṃ
samudram
upatastʰire
/
Halfverse: c
tam
ūcur
amr̥tārtʰāya
nirmatʰiṣyāmahe
jalam
tam
ūcur
amr̥ta
_artʰāya
nirmatʰiṣyāmahe
jalam
/8/
Verse: 9
Halfverse: a
apāṃ
patir
atʰovāca
mamāpy
aṃśo
bʰavet
tataḥ
apāṃ
patir
atʰa
_uvāca
mama
_apy
aṃśo
bʰavet
tataḥ
/
Halfverse: c
soḍʰāsmi
vipulaṃ
mardaṃ
mandarabʰramaṇād
iti
soḍʰā
_asmi
vipulaṃ
mardaṃ
mandara-bʰramaṇād
iti
/9/
Verse: 10
Halfverse: a
ūcuś
ca
kūrmarājānam
akūpāraṃ
surāsurāḥ
ūcuś
ca
kūrma-rājānam
akūpāraṃ
sura
_asurāḥ
/
Halfverse: c
girer
adʰiṣṭʰānam
asya
bʰavān
bʰavitum
arhati
girer
adʰiṣṭʰānam
asya
bʰavān
bʰavitum
arhati
/10/
Verse: 11
Halfverse: a
kūrmeṇa
tu
tatʰety
uktvā
pr̥ṣṭʰam
asya
samarpitam
kūrmeṇa
tu
tatʰā
_ity
uktvā
pr̥ṣṭʰam
asya
samarpitam
/
Halfverse: c
tasya
śailasya
cāgraṃ
vai
yantreṇendro
'bʰyapīḍayat
tasya
śailasya
ca
_agraṃ
vai
yantreṇa
_indro
_abʰyapīḍayat
/11/
Verse: 12
Halfverse: a
mantʰānaṃ
mandaraṃ
kr̥tvā
tatʰā
netraṃ
ca
vāsukim
mantʰānaṃ
mandaraṃ
kr̥tvā
tatʰā
netraṃ
ca
vāsukim
/
Halfverse: c
devā
matʰitum
ārabdʰāḥ
samudraṃ
nidʰim
ambʰasām
devā
matʰitum
ārabdʰāḥ
samudraṃ
nidʰim
ambʰasām
/
Halfverse: e
amr̥tārtʰinas
tato
brahman
sahitā
daityadānavāḥ
amr̥ta
_artʰinas
tato
brahman
sahitā
daitya-dānavāḥ
/12/
q
Verse: 13
Halfverse: a
ekam
antam
upāśliṣṭā
nāgarājño
mahāsurāḥ
ekam
antam
upāśliṣṭā
nāga-rājño
mahā
_asurāḥ
/
Halfverse: c
vibudʰāḥ
sahitāḥ
sarve
yataḥ
puccʰaṃ
tataḥ
stʰitāḥ
vibudʰāḥ
sahitāḥ
sarve
yataḥ
puccʰaṃ
tataḥ
stʰitāḥ
/13/
Verse: 14
Halfverse: a
ananto
bʰagavān
devo
yato
nārāyaṇas
tataḥ
ananto
bʰagavān
devo
yato
nārāyaṇas
tataḥ
/
Halfverse: c
śira
udyamya
nāgasya
punaḥ
punar
avākṣipat
śira\
udyamya
nāgasya
punaḥ
punar
avākṣipat
/14/
Verse: 15
Halfverse: a
vāsuker
atʰa
nāgasya
sahasākṣipyataḥ
suraiḥ
vāsuker
atʰa
nāgasya
sahasā
_ākṣipyataḥ
suraiḥ
/
Halfverse: c
sadʰūmāḥ
sārciṣo
vātā
niṣpetur
asakr̥n
mukʰāt
sadʰūmāḥ
sārciṣo
vātā
niṣpetur
asakr̥n
mukʰāt
/15/
Verse: 16
Halfverse: a
te
dʰūmasaṃgʰāḥ
saṃbʰūtā
megʰasaṃgʰāḥ
savidyutaḥ
te
dʰūma-saṃgʰāḥ
saṃbʰūtā
megʰa-saṃgʰāḥ
savidyutaḥ
/
Halfverse: c
abʰyavarṣan
suragaṇāñ
śramasaṃtāpa
karśitān
abʰyavarṣan
sura-gaṇān
śrama-saṃtāpa
karśitān
/16/
Verse: 17
Halfverse: a
tasmāc
ca
girikūṭāgrāt
pracyutāḥ
puṣpavr̥ṣṭayaḥ
tasmāc
ca
giri-kūṭa
_agrāt
pracyutāḥ
puṣpa-vr̥ṣṭayaḥ
/
Halfverse: c
surāsuragaṇān
mālyaiḥ
sarvataḥ
samavākiran
sura
_asura-gaṇān
mālyaiḥ
sarvataḥ
samavākiran
/17/
Verse: 18
Halfverse: a
babʰūvātra
mahāgʰoṣo
mahāmegʰaravopamaḥ
babʰūva
_atra
mahā-gʰoṣo
mahā-megʰa-rava
_upamaḥ
/
Halfverse: c
udadʰer
matʰyamānasya
mandareṇa
surāsuraiḥ
udadʰer
matʰyamānasya
mandareṇa
sura
_asuraiḥ
/18/
Verse: 19
Halfverse: a
tatra
nānā
jalacarā
viniṣpiṣṭā
mahādriṇā
tatra
nānā
jala-carā
viniṣpiṣṭā
mahā
_adriṇā
/
Halfverse: c
vilayaṃ
samupājagmuḥ
śataśo
lavaṇāmbʰasi
vilayaṃ
samupājagmuḥ
śataśo
lavaṇa
_ambʰasi
/19/
Verse: 20
Halfverse: a
vāruṇāni
ca
bʰūtāni
vividʰāni
mahīdʰaraḥ
vāruṇāni
ca
bʰūtāni
vividʰāni
mahī-dʰaraḥ
/
Halfverse: c
pātālatalavāsīni
vilayaṃ
samupānayat
pātāla-tala-vāsīni
vilayaṃ
samupānayat
/20/
Verse: 21
Halfverse: a
tasmiṃś
ca
bʰrāmyamāṇe
'drau
saṃgʰr̥ṣyantaḥ
parasparam
tasmiṃś
ca
bʰrāmyamāṇe
_adrau
saṃgʰr̥ṣyantaḥ
parasparam
/
Halfverse: c
nyapatan
patagopetāḥ
parvatāgrān
mahādrumāḥ
nyapatan
pataga
_upetāḥ
parvata
_agrān
mahā-drumāḥ
/21/
Verse: 22
Halfverse: a
teṣāṃ
saṃgʰarṣajaś
cāgnir
arcirbʰiḥ
prajvalan
muhuḥ
teṣāṃ
saṃgʰarṣajaś
ca
_agnir
arcirbʰiḥ
prajvalan
muhuḥ
/
Halfverse: c
vidyudbʰir
iva
nīlābʰram
āvr̥ṇon
mandaraṃ
girim
vidyudbʰir
iva
nīla
_abʰram
āvr̥ṇon
mandaraṃ
girim
/22/
Verse: 23
Halfverse: a
dadāha
kuñjarāṃś
caiva
siṃhāṃś
caiva
viniḥsr̥tān
dadāha
kuñjarāṃś
caiva
siṃhāṃś
caiva
viniḥsr̥tān
/
Halfverse: c
vigatāsūni
sarvāṇi
sattvāni
vividʰāni
ca
vigata
_asūni
sarvāṇi
sattvāni
vividʰāni
ca
/23/
Verse: 24
Halfverse: a
tam
agnim
amara
śreṣṭʰaḥ
pradahantaṃ
tatas
tataḥ
tam
agnim
amara
śreṣṭʰaḥ
pradahantaṃ
tatas
tataḥ
/
Halfverse: c
vāriṇā
megʰajenendraḥ
śamayām
āsa
sarvataḥ
vāriṇā
megʰajena
_indraḥ
śamayām
āsa
sarvataḥ
/24/
Verse: 25
Halfverse: a
tato
nānāvidʰās
tatra
susruvuḥ
sāgarāmbʰasi
tato
nānā-vidʰās
tatra
susruvuḥ
sāgara
_ambʰasi
/
Halfverse: c
mahādrumāṇāṃ
niryāsā
bahavaś
cauṣadʰī
rasāḥ
mahā-drumāṇāṃ
niryāsā
bahavaś
ca
_oṣadʰī
rasāḥ
/25/
Verse: 26
Halfverse: a
teṣām
amr̥tavīryāṇāṃ
rasānāṃ
payasaiva
ca
teṣām
amr̥ta-vīryāṇāṃ
rasānāṃ
payasā
_eva
ca
/
Halfverse: c
amaratvaṃ
surā
jagmuḥ
kāñcanasya
ca
niḥsravāt
amaratvaṃ
surā
jagmuḥ
kāñcanasya
ca
niḥsravāt
/26/
Verse: 27
Halfverse: a
atʰa
tasya
samudrasya
taj
jātam
udakaṃ
payaḥ
atʰa
tasya
samudrasya
taj
jātam
udakaṃ
payaḥ
/
Halfverse: c
rasottamair
vimiśraṃ
ca
tataḥ
kṣīrād
abʰūd
gʰr̥tam
rasa
_uttamair
vimiśraṃ
ca
tataḥ
kṣīrād
abʰūd
gʰr̥tam
/27/
Verse: 28
Halfverse: a
tato
brahmāṇam
āsīnaṃ
devā
varadam
abruvan
tato
brahmāṇam
āsīnaṃ
devā
varadam
abruvan
/
Halfverse: c
śrāntāḥ
sma
subʰr̥śaṃ
brahman
nodbʰavaty
amr̥taṃ
ca
tat
śrāntāḥ
sma
subʰr̥śaṃ
brahman
na
_udbʰavaty
amr̥taṃ
ca
tat
/28/
Verse: 29
Halfverse: a
r̥te
nārāyaṇaṃ
devaṃ
daityā
nāgottamās
tatʰā
r̥te
nārāyaṇaṃ
devaṃ
daityā
nāga
_uttamās
tatʰā
/
Halfverse: c
cirārabdʰam
idaṃ
cāpi
sāgarasyāpi
mantʰanam
cira
_ārabdʰam
idaṃ
ca
_api
sāgarasya
_api
mantʰanam
/29/
Verse: 30
Halfverse: a
tato
nārāyaṇaṃ
devaṃ
brahmā
vacanam
abravīt
tato
nārāyaṇaṃ
devaṃ
brahmā
vacanam
abravīt
/
Halfverse: c
vidʰatsvaiṣāṃ
balaṃ
viṣṇo
bʰavān
atra
parāyaṇam
vidʰatsva
_eṣāṃ
balaṃ
viṣṇo
bʰavān
atra
parāyaṇam
/30/
Verse: 31
{Viṣṇur
uvāca}
Halfverse: a
balaṃ
dadāmi
sarveṣāṃ
karmaitad
ye
samāstʰitāḥ
balaṃ
dadāmi
sarveṣāṃ
karma
_etad
ye
samāstʰitāḥ
/
Halfverse: c
kṣobʰyatāṃ
kalaśaḥ
sarvair
mandaraḥ
parivartyatām
kṣobʰyatāṃ
kalaśaḥ
sarvair
mandaraḥ
parivartyatām
/31/
Verse: 32
{Sūta
uvāca}
Halfverse: a
nārāyaṇa
vacaḥ
śrutvā
balinas
te
mahodadʰeḥ
nārāyaṇa
vacaḥ
śrutvā
balinas
te
mahā
_udadʰeḥ
/
Halfverse: c
tat
payaḥ
sahitā
bʰūyaś
cakrire
bʰr̥śam
ākulam
tat
payaḥ
sahitā
bʰūyaś
cakrire
bʰr̥śam
ākulam
/32/
Verse: 33
Halfverse: a
tataḥ
śatasahasrāṃśuḥ
samāna
iva
sāgarāt
tataḥ
śata-sahasra
_aṃśuḥ
samāna\
iva
sāgarāt
/
Halfverse: c
prasannabʰāḥ
samutpannaḥ
somaḥ
śītāṃśur
ujjvalaḥ
prasanna-bʰāḥ
samutpannaḥ
somaḥ
śīta
_aṃśur
ujjvalaḥ
/33/
Verse: 34
Halfverse: a
śrīr
anantaram
utpannā
gʰr̥tāt
pāṇḍuravāsinī
śrīr
anantaram
utpannā
gʰr̥tāt
pāṇḍura-vāsinī
/
Halfverse: c
surā
devī
samutpannā
turagaḥ
pāṇḍuras
tatʰā
surā
devī
samutpannā
turagaḥ
pāṇḍuras
tatʰā
/34/
Verse: 35
Halfverse: a
kaustubʰaś
ca
maṇir
divya
utpanno
'mr̥tasaṃbʰavaḥ
kaustubʰaś
ca
maṇir
divya
utpanno
_amr̥ta-saṃbʰavaḥ
/
Halfverse: c
marīcivikacaḥ
śrīmān
nārāyaṇa
urogataḥ
marīci-vikacaḥ
śrīmān
nārāyaṇa\
uro-gataḥ
/35/
Verse: 36
Halfverse: a
śrīḥ
surā
caiva
somaś
ca
turagaś
ca
manojavaḥ
śrīḥ
surā
caiva
somaś
ca
turagaś
ca
mano-javaḥ
/
Halfverse: c
yato
devās
tato
jagmur
ādityapatʰam
āśritāḥ
yato
devās
tato
jagmur
āditya-patʰam
āśritāḥ
/36/
Verse: 37
Halfverse: a
dʰanvantaris
tato
devo
vapuṣmān
udatiṣṭʰata
dʰanvantaris
tato
devo
vapuṣmān
udatiṣṭʰata
/
Halfverse: c
śvetaṃ
kamaṇḍaluṃ
bibʰrad
amr̥taṃ
yatra
tiṣṭʰati
śvetaṃ
kamaṇḍaluṃ
bibʰrad
amr̥taṃ
yatra
tiṣṭʰati
/37/
Verse: 38
Halfverse: a
etad
atyadbʰutaṃ
dr̥ṣṭvā
dānavānāṃ
samuttʰitaḥ
etad
atyadbʰutaṃ
dr̥ṣṭvā
dānavānāṃ
samuttʰitaḥ
/
Halfverse: c
amr̥tārtʰe
mahān
nādo
mamedam
iti
jalpatām
amr̥ta
_artʰe
mahān
nādo
mama
_idam
iti
jalpatām
/38/
Verse: 39
Halfverse: a
tato
nārāyaṇo
māyām
āstʰito
mohinīṃ
prabʰuḥ
tato
nārāyaṇo
māyām
āstʰito
mohinīṃ
prabʰuḥ
/
Halfverse: c
strī
rūpam
adbʰutaṃ
kr̥tvā
dānavān
abʰisaṃśritaḥ
strī
rūpam
adbʰutaṃ
kr̥tvā
dānavān
abʰisaṃśritaḥ
/39/
Verse: 40
Halfverse: a
tatas
tad
amr̥taṃ
tasyai
dadus
te
mūḍʰacetasaḥ
tatas
tad
amr̥taṃ
tasyai
dadus
te
mūḍʰa-cetasaḥ
/
Halfverse: c
striyai
dānava
daiteyāḥ
sarve
tadgatamānasāḥ
striyai
dānava
daiteyāḥ
sarve
tad-gata-mānasāḥ
/40/
(E)40
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.