TITUS
Mahabharata
Part No. 16
Previous part

Chapter: 16 
Adhyāya 16


Verse: 1  {Sūta uvāca}
Halfverse: a    
tato 'bʰraśikʰarākārair   giriśr̥ṅgair alaṃkr̥tam
   
tato_abʰra-śikʰara_ākārair   giri-śr̥ṅgair alaṃkr̥tam /
Halfverse: c    
mandaraṃ parvata varaṃ   latā jālasamāvr̥tam
   
mandaraṃ parvata varaṃ   latā jāla-samāvr̥tam /1/

Verse: 2 
Halfverse: a    
nānāvihagasaṃgʰuṣṭaṃ   nānā daṃṣṭri samākulam
   
nānā-vihaga-saṃgʰuṣṭaṃ   nānā daṃṣṭri samākulam /
Halfverse: c    
kiṃnarair apsarobʰiś ca   devair api ca sevitam
   
kiṃnarair apsarobʰiś ca   devair api ca sevitam /2/

Verse: 3 
Halfverse: a    
ekādaśa sahasrāṇi   yojanānāṃ samuccʰritam
   
ekādaśa sahasrāṇi   yojanānāṃ samuccʰritam /
Halfverse: c    
adʰo bʰūmeḥ sahasreṣu   tāvatsv eva pratiṣṭʰitam
   
adʰo bʰūmeḥ sahasreṣu   tāvatsv eva pratiṣṭʰitam /3/

Verse: 4 
Halfverse: a    
tam uddʰartuṃ na śaktā vai   sarve devagaṇās tadā
   
tam uddʰartuṃ na śaktā vai   sarve deva-gaṇās tadā /
Halfverse: c    
viṣṇum āsīnam abʰyetya   brahmāṇaṃ cedam abruvan
   
viṣṇum āsīnam abʰyetya   brahmāṇaṃ ca_idam abruvan /4/

Verse: 5 
Halfverse: a    
bʰavantāv atra kurutāṃ   buddʰiṃ naiḥśreyasīṃ parām
   
bʰavantāv atra kurutāṃ   buddʰiṃ naiḥśreyasīṃ parām /
Halfverse: c    
mandaroddʰaraṇe yatnaḥ   kriyatāṃ ca hitāya naḥ
   
mandara_uddʰaraṇe yatnaḥ   kriyatāṃ ca hitāya naḥ /5/

Verse: 6 
Halfverse: a    
tatʰeti cābravīd viṣṇur   brahmaṇā saha bʰārgava
   
tatʰā_iti ca_abravīd viṣṇur   brahmaṇā saha bʰārgava /
Halfverse: c    
tato 'nantaḥ samuttʰāya   brahmaṇā paricoditaḥ
   
tato_anantaḥ samuttʰāya   brahmaṇā paricoditaḥ /
Halfverse: e    
nārāyaṇena cāpy uktas   tasmin karmaṇi vīryavān
   
nārāyaṇena ca_apy uktas   tasmin karmaṇi vīryavān /6/

Verse: 7 
Halfverse: a    
atʰa parvatarājānaṃ   tam ananto mahābalaḥ
   
atʰa parvata-rājānaṃ   tam ananto mahā-balaḥ /
Halfverse: c    
ujjahāra balād brahman   savanaṃ savanaukasam
   
ujjahāra balād brahman   savanaṃ savana_okasam /7/

Verse: 8 
Halfverse: a    
tatas tena surāḥ sārdʰaṃ   samudram upatastʰire
   
tatas tena surāḥ sārdʰaṃ   samudram upatastʰire /
Halfverse: c    
tam ūcur amr̥tārtʰāya   nirmatʰiṣyāmahe jalam
   
tam ūcur amr̥ta_artʰāya   nirmatʰiṣyāmahe jalam /8/

Verse: 9 
Halfverse: a    
apāṃ patir atʰovāca   mamāpy aṃśo bʰavet tataḥ
   
apāṃ patir atʰa_uvāca   mama_apy aṃśo bʰavet tataḥ /
Halfverse: c    
soḍʰāsmi vipulaṃ mardaṃ   mandarabʰramaṇād iti
   
soḍʰā_asmi vipulaṃ mardaṃ   mandara-bʰramaṇād iti /9/

Verse: 10 
Halfverse: a    
ūcuś ca kūrmarājānam   akūpāraṃ surāsurāḥ
   
ūcuś ca kūrma-rājānam   akūpāraṃ sura_asurāḥ /
Halfverse: c    
girer adʰiṣṭʰānam asya   bʰavān bʰavitum arhati
   
girer adʰiṣṭʰānam asya   bʰavān bʰavitum arhati /10/

Verse: 11 
Halfverse: a    
kūrmeṇa tu tatʰety uktvā   pr̥ṣṭʰam asya samarpitam
   
kūrmeṇa tu tatʰā_ity uktvā   pr̥ṣṭʰam asya samarpitam /
Halfverse: c    
tasya śailasya cāgraṃ vai   yantreṇendro 'bʰyapīḍayat
   
tasya śailasya ca_agraṃ vai   yantreṇa_indro_abʰyapīḍayat /11/

Verse: 12 
Halfverse: a    
mantʰānaṃ mandaraṃ kr̥tvā   tatʰā netraṃ ca vāsukim
   
mantʰānaṃ mandaraṃ kr̥tvā   tatʰā netraṃ ca vāsukim /
Halfverse: c    
devā matʰitum ārabdʰāḥ   samudraṃ nidʰim ambʰasām
   
devā matʰitum ārabdʰāḥ   samudraṃ nidʰim ambʰasām /
Halfverse: e    
amr̥tārtʰinas tato brahman   sahitā daityadānavāḥ
   
amr̥ta_artʰinas tato brahman   sahitā daitya-dānavāḥ /12/ q

Verse: 13 
Halfverse: a    
ekam antam upāśliṣṭā   nāgarājño mahāsurāḥ
   
ekam antam upāśliṣṭā   nāga-rājño mahā_asurāḥ /
Halfverse: c    
vibudʰāḥ sahitāḥ sarve   yataḥ puccʰaṃ tataḥ stʰitāḥ
   
vibudʰāḥ sahitāḥ sarve   yataḥ puccʰaṃ tataḥ stʰitāḥ /13/

Verse: 14 
Halfverse: a    
ananto bʰagavān devo   yato nārāyaṇas tataḥ
   
ananto bʰagavān devo   yato nārāyaṇas tataḥ /
Halfverse: c    
śira udyamya nāgasya   punaḥ punar avākṣipat
   
śira\ udyamya nāgasya   punaḥ punar avākṣipat /14/

Verse: 15 
Halfverse: a    
vāsuker atʰa nāgasya   sahasākṣipyataḥ suraiḥ
   
vāsuker atʰa nāgasya   sahasā_ākṣipyataḥ suraiḥ /
Halfverse: c    
sadʰūmāḥ sārciṣo vātā   niṣpetur asakr̥n mukʰāt
   
sadʰūmāḥ sārciṣo vātā   niṣpetur asakr̥n mukʰāt /15/

Verse: 16 
Halfverse: a    
te dʰūmasaṃgʰāḥ saṃbʰūtā   megʰasaṃgʰāḥ savidyutaḥ
   
te dʰūma-saṃgʰāḥ saṃbʰūtā   megʰa-saṃgʰāḥ savidyutaḥ /
Halfverse: c    
abʰyavarṣan suragaṇāñ   śramasaṃtāpa karśitān
   
abʰyavarṣan sura-gaṇān   śrama-saṃtāpa karśitān /16/

Verse: 17 
Halfverse: a    
tasmāc ca girikūṭāgrāt   pracyutāḥ puṣpavr̥ṣṭayaḥ
   
tasmāc ca giri-kūṭa_agrāt   pracyutāḥ puṣpa-vr̥ṣṭayaḥ /
Halfverse: c    
surāsuragaṇān mālyaiḥ   sarvataḥ samavākiran
   
sura_asura-gaṇān mālyaiḥ   sarvataḥ samavākiran /17/

Verse: 18 
Halfverse: a    
babʰūvātra mahāgʰoṣo   mahāmegʰaravopamaḥ
   
babʰūva_atra mahā-gʰoṣo   mahā-megʰa-rava_upamaḥ /
Halfverse: c    
udadʰer matʰyamānasya   mandareṇa surāsuraiḥ
   
udadʰer matʰyamānasya   mandareṇa sura_asuraiḥ /18/

Verse: 19 
Halfverse: a    
tatra nānā jalacarā   viniṣpiṣṭā mahādriṇā
   
tatra nānā jala-carā   viniṣpiṣṭā mahā_adriṇā /
Halfverse: c    
vilayaṃ samupājagmuḥ   śataśo lavaṇāmbʰasi
   
vilayaṃ samupājagmuḥ   śataśo lavaṇa_ambʰasi /19/

Verse: 20 
Halfverse: a    
vāruṇāni ca bʰūtāni   vividʰāni mahīdʰaraḥ
   
vāruṇāni ca bʰūtāni   vividʰāni mahī-dʰaraḥ /
Halfverse: c    
pātālatalavāsīni   vilayaṃ samupānayat
   
pātāla-tala-vāsīni   vilayaṃ samupānayat /20/

Verse: 21 
Halfverse: a    
tasmiṃś ca bʰrāmyamāṇe 'drau   saṃgʰr̥ṣyantaḥ parasparam
   
tasmiṃś ca bʰrāmyamāṇe_adrau   saṃgʰr̥ṣyantaḥ parasparam /
Halfverse: c    
nyapatan patagopetāḥ   parvatāgrān mahādrumāḥ
   
nyapatan pataga_upetāḥ   parvata_agrān mahā-drumāḥ /21/

Verse: 22 
Halfverse: a    
teṣāṃ saṃgʰarṣajaś cāgnir   arcirbʰiḥ prajvalan muhuḥ
   
teṣāṃ saṃgʰarṣajaś ca_agnir   arcirbʰiḥ prajvalan muhuḥ /
Halfverse: c    
vidyudbʰir iva nīlābʰram   āvr̥ṇon mandaraṃ girim
   
vidyudbʰir iva nīla_abʰram   āvr̥ṇon mandaraṃ girim /22/

Verse: 23 
Halfverse: a    
dadāha kuñjarāṃś caiva   siṃhāṃś caiva viniḥsr̥tān
   
dadāha kuñjarāṃś caiva   siṃhāṃś caiva viniḥsr̥tān /
Halfverse: c    
vigatāsūni sarvāṇi   sattvāni vividʰāni ca
   
vigata_asūni sarvāṇi   sattvāni vividʰāni ca /23/

Verse: 24 
Halfverse: a    
tam agnim amara śreṣṭʰaḥ   pradahantaṃ tatas tataḥ
   
tam agnim amara śreṣṭʰaḥ   pradahantaṃ tatas tataḥ /
Halfverse: c    
vāriṇā megʰajenendraḥ   śamayām āsa sarvataḥ
   
vāriṇā megʰajena_indraḥ   śamayām āsa sarvataḥ /24/

Verse: 25 
Halfverse: a    
tato nānāvidʰās tatra   susruvuḥ sāgarāmbʰasi
   
tato nānā-vidʰās tatra   susruvuḥ sāgara_ambʰasi /
Halfverse: c    
mahādrumāṇāṃ niryāsā   bahavaś cauṣadʰī rasāḥ
   
mahā-drumāṇāṃ niryāsā   bahavaś ca_oṣadʰī rasāḥ /25/

Verse: 26 
Halfverse: a    
teṣām amr̥tavīryāṇāṃ   rasānāṃ payasaiva ca
   
teṣām amr̥ta-vīryāṇāṃ   rasānāṃ payasā_eva ca /
Halfverse: c    
amaratvaṃ surā jagmuḥ   kāñcanasya ca niḥsravāt
   
amaratvaṃ surā jagmuḥ   kāñcanasya ca niḥsravāt /26/

Verse: 27 
Halfverse: a    
atʰa tasya samudrasya   taj jātam udakaṃ payaḥ
   
atʰa tasya samudrasya   taj jātam udakaṃ payaḥ /
Halfverse: c    
rasottamair vimiśraṃ ca   tataḥ kṣīrād abʰūd gʰr̥tam
   
rasa_uttamair vimiśraṃ ca   tataḥ kṣīrād abʰūd gʰr̥tam /27/

Verse: 28 
Halfverse: a    
tato brahmāṇam āsīnaṃ   devā varadam abruvan
   
tato brahmāṇam āsīnaṃ   devā varadam abruvan /
Halfverse: c    
śrāntāḥ sma subʰr̥śaṃ brahman   nodbʰavaty amr̥taṃ ca tat
   
śrāntāḥ sma subʰr̥śaṃ brahman   na_udbʰavaty amr̥taṃ ca tat /28/

Verse: 29 
Halfverse: a    
r̥te nārāyaṇaṃ devaṃ   daityā nāgottamās tatʰā
   
r̥te nārāyaṇaṃ devaṃ   daityā nāga_uttamās tatʰā /
Halfverse: c    
cirārabdʰam idaṃ cāpi   sāgarasyāpi mantʰanam
   
cira_ārabdʰam idaṃ ca_api   sāgarasya_api mantʰanam /29/

Verse: 30 
Halfverse: a    
tato nārāyaṇaṃ devaṃ   brahmā vacanam abravīt
   
tato nārāyaṇaṃ devaṃ   brahmā vacanam abravīt /
Halfverse: c    
vidʰatsvaiṣāṃ balaṃ viṣṇo   bʰavān atra parāyaṇam
   
vidʰatsva_eṣāṃ balaṃ viṣṇo   bʰavān atra parāyaṇam /30/

Verse: 31 
{Viṣṇur uvāca}
Halfverse: a    
balaṃ dadāmi sarveṣāṃ   karmaitad ye samāstʰitāḥ
   
balaṃ dadāmi sarveṣāṃ   karma_etad ye samāstʰitāḥ /
Halfverse: c    
kṣobʰyatāṃ kalaśaḥ sarvair   mandaraḥ parivartyatām
   
kṣobʰyatāṃ kalaśaḥ sarvair   mandaraḥ parivartyatām /31/

Verse: 32 
{Sūta uvāca}
Halfverse: a    
nārāyaṇa vacaḥ śrutvā   balinas te mahodadʰeḥ
   
nārāyaṇa vacaḥ śrutvā   balinas te mahā_udadʰeḥ /
Halfverse: c    
tat payaḥ sahitā bʰūyaś   cakrire bʰr̥śam ākulam
   
tat payaḥ sahitā bʰūyaś   cakrire bʰr̥śam ākulam /32/

Verse: 33 
Halfverse: a    
tataḥ śatasahasrāṃśuḥ   samāna iva sāgarāt
   
tataḥ śata-sahasra_aṃśuḥ   samāna\ iva sāgarāt /
Halfverse: c    
prasannabʰāḥ samutpannaḥ   somaḥ śītāṃśur ujjvalaḥ
   
prasanna-bʰāḥ samutpannaḥ   somaḥ śīta_aṃśur ujjvalaḥ /33/

Verse: 34 
Halfverse: a    
śrīr anantaram utpannā   gʰr̥tāt pāṇḍuravāsinī
   
śrīr anantaram utpannā   gʰr̥tāt pāṇḍura-vāsinī /
Halfverse: c    
surā devī samutpannā   turagaḥ pāṇḍuras tatʰā
   
surā devī samutpannā   turagaḥ pāṇḍuras tatʰā /34/

Verse: 35 
Halfverse: a    
kaustubʰaś ca maṇir divya   utpanno 'mr̥tasaṃbʰavaḥ
   
kaustubʰaś ca maṇir divya utpanno_amr̥ta-saṃbʰavaḥ /
Halfverse: c    
marīcivikacaḥ śrīmān   nārāyaṇa urogataḥ
   
marīci-vikacaḥ śrīmān   nārāyaṇa\ uro-gataḥ /35/

Verse: 36 
Halfverse: a    
śrīḥ surā caiva somaś ca   turagaś ca manojavaḥ
   
śrīḥ surā caiva somaś ca   turagaś ca mano-javaḥ /
Halfverse: c    
yato devās tato jagmur   ādityapatʰam āśritāḥ
   
yato devās tato jagmur   āditya-patʰam āśritāḥ /36/

Verse: 37 
Halfverse: a    
dʰanvantaris tato devo   vapuṣmān udatiṣṭʰata
   
dʰanvantaris tato devo   vapuṣmān udatiṣṭʰata /
Halfverse: c    
śvetaṃ kamaṇḍaluṃ bibʰrad   amr̥taṃ yatra tiṣṭʰati
   
śvetaṃ kamaṇḍaluṃ bibʰrad   amr̥taṃ yatra tiṣṭʰati /37/

Verse: 38 
Halfverse: a    
etad atyadbʰutaṃ dr̥ṣṭvā   dānavānāṃ samuttʰitaḥ
   
etad atyadbʰutaṃ dr̥ṣṭvā   dānavānāṃ samuttʰitaḥ /
Halfverse: c    
amr̥tārtʰe mahān nādo   mamedam iti jalpatām
   
amr̥ta_artʰe mahān nādo   mama_idam iti jalpatām /38/

Verse: 39 
Halfverse: a    
tato nārāyaṇo māyām   āstʰito mohinīṃ prabʰuḥ
   
tato nārāyaṇo māyām   āstʰito mohinīṃ prabʰuḥ /
Halfverse: c    
strī rūpam adbʰutaṃ kr̥tvā   dānavān abʰisaṃśritaḥ
   
strī rūpam adbʰutaṃ kr̥tvā   dānavān abʰisaṃśritaḥ /39/

Verse: 40 
Halfverse: a    
tatas tad amr̥taṃ tasyai   dadus te mūḍʰacetasaḥ
   
tatas tad amr̥taṃ tasyai   dadus te mūḍʰa-cetasaḥ /
Halfverse: c    
striyai dānava daiteyāḥ   sarve tadgatamānasāḥ
   
striyai dānava daiteyāḥ   sarve tad-gata-mānasāḥ /40/ (E)40



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.