TITUS
Mahabharata
Part No. 15
Chapter: 15
Adhyāya
15
Verse: 1
{Sūta
uvāca}
Halfverse: a
etasminn
eva
kāle
tu
bʰaginyau
te
tapodʰana
etasminn
eva
kāle
tu
bʰaginyau
te
tapo-dʰana
/
Halfverse: c
apaśyatāṃ
samāyāntam
uccaiḥśravasam
antikāt
apaśyatāṃ
samāyāntam
uccaiḥ-śravasam
antikāt
/1/
Verse: 2
Halfverse: a
yaṃ
taṃ
devagaṇāḥ
sarve
hr̥ṣṭarūpā
apūjayan
yaṃ
taṃ
deva-gaṇāḥ
sarve
hr̥ṣṭa-rūpā\
apūjayan
/
Halfverse: c
matʰyamāne
'mr̥te
jātam
aśvaratnam
anuttamam
matʰyamāne
_amr̥te
jātam
aśva-ratnam
anuttamam
/2/
Verse: 3
Halfverse: a
mahaugʰabalam
aśvānām
uttamaṃ
javatāṃ
varam
mahā
_ogʰa-balam
aśvānām
uttamaṃ
javatāṃ
varam
/
Halfverse: c
śrīmantam
ajaraṃ
divyaṃ
sarvalakṣaṇalakṣitam
śrīmantam
ajaraṃ
divyaṃ
sarva-lakṣaṇa-lakṣitam
/3/
Verse: 4
{Śaunaka
uvāca}
Halfverse: a
katʰaṃ
tad
amr̥taṃ
devair
matʰitaṃ
kva
ca
śaṃsa
me
katʰaṃ
tad
amr̥taṃ
devair
matʰitaṃ
kva
ca
śaṃsa
me
/
Halfverse: c
yatra
jajñe
mahāvīryaḥ
so
'śvarājo
mahādyutiḥ
yatra
jajñe
mahā-vīryaḥ
so
_aśva-rājo
mahā-dyutiḥ
/4/
Verse: 5
{Sūta
uvāca}
Halfverse: a
jvalantam
acalaṃ
meruṃ
tejorāśim
anuttamam
jvalantam
acalaṃ
meruṃ
tejo-rāśim
anuttamam
/
Halfverse: c
ākṣipantaṃ
prabʰāṃ
bʰānoḥ
svaśr̥ṅgaiḥ
kāñcanojjvalaiḥ
ākṣipantaṃ
prabʰāṃ
bʰānoḥ
sva-śr̥ṅgaiḥ
kāñcana
_ujjvalaiḥ
/5/
Verse: 6
Halfverse: a
kāñcanābʰaraṇaṃ
citraṃ
devagandʰarvasevitam
kāñcana
_ābʰaraṇaṃ
citraṃ
deva-gandʰarva-sevitam
/
Halfverse: c
aprameyam
anādʰr̥ṣyam
adʰarmabahulair
janaiḥ
aprameyam
anādʰr̥ṣyam
adʰarma-bahulair
janaiḥ
/6/
Verse: 7
Halfverse: a
vyālair
ācaritaṃ
gʰorair
divyauṣadʰividīpitam
vyālair
ācaritaṃ
gʰorair
divya
_oṣadʰi-vidīpitam
/
Halfverse: c
nākam
āvr̥tya
tiṣṭʰantam
uccʰrayeṇa
mahāgirim
nākam
āvr̥tya
tiṣṭʰantam
uccʰrayeṇa
mahā-girim
/7/
Verse: 8
Halfverse: a
agamyaṃ
manasāpy
anyair
nadī
vr̥kṣasamanvitam
agamyaṃ
manasā
_apy
anyair
nadī
vr̥kṣa-samanvitam
/
Halfverse: c
nānā
patagasaṃgʰaiś
ca
nāditaṃ
sumanoharaiḥ
nānā
pataga-saṃgʰaiś
ca
nāditaṃ
sumano-haraiḥ
/8/
Verse: 9
Halfverse: a
tasya
pr̥ṣṭʰam
upāruhya
bahuratnācitaṃ
śubʰam
tasya
pr̥ṣṭʰam
upāruhya
bahu-ratna
_ācitaṃ
śubʰam
/
Halfverse: c
ananta
kalpam
udviddʰaṃ
surāḥ
sarve
mahaujasaḥ
ananta
kalpam
udviddʰaṃ
surāḥ
sarve
mahā
_ojasaḥ
/9/
Verse: 10
Halfverse: a
te
mantrayitum
ārabdʰās
tatrāsīnā
divaukasaḥ
te
mantrayitum
ārabdʰās
tatra
_āsīnā
diva
_okasaḥ
/
Halfverse: c
amr̥tārtʰe
samāgamya
tapo
niyamasaṃstʰitāḥ
amr̥ta
_artʰe
samāgamya
tapo
niyama-saṃstʰitāḥ
/10/
Verse: 11
Halfverse: a
tatra
nārāyaṇo
devo
brāhmaṇam
idam
abravīt
tatra
nārāyaṇo
devo
brāhmaṇam
idam
abravīt
/
Halfverse: c
cintayatsu
sureṣv
evaṃ
mantrayatsu
ca
sarvaśaḥ
cintayatsu
sureṣv
evaṃ
mantrayatsu
ca
sarvaśaḥ
/11/
Verse: 12
Halfverse: a
devair
asurasaṃgʰaiś
ca
matʰyatāṃ
kalaśodadʰiḥ
devair
asura-saṃgʰaiś
ca
matʰyatāṃ
kalaśa
_udadʰiḥ
/
Halfverse: c
bʰaviṣyaty
amr̥taṃ
tatra
matʰyamāne
mahodadʰau
bʰaviṣyaty
amr̥taṃ
tatra
matʰyamāne
mahā
_udadʰau
/12/
Verse: 13
Halfverse: a
sarvauṣadʰīḥ
samāvāpya
sarvaratnāni
caiva
hi
sarva
_oṣadʰīḥ
samāvāpya
sarva-ratnāni
caiva
hi
/
Halfverse: c
mantʰadʰvam
udadʰiṃ
devā
vetsyadʰvam
amr̥taṃ
tataḥ
mantʰadʰvam
udadʰiṃ
devā
vetsyadʰvam
amr̥taṃ
tataḥ
/13/
(E)13
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.