TITUS
Mahabharata
Part No. 15
Previous part

Chapter: 15 
Adhyāya 15


Verse: 1  {Sūta uvāca}
Halfverse: a    
etasminn eva kāle tu   bʰaginyau te tapodʰana
   
etasminn eva kāle tu   bʰaginyau te tapo-dʰana /
Halfverse: c    
apaśyatāṃ samāyāntam   uccaiḥśravasam antikāt
   
apaśyatāṃ samāyāntam   uccaiḥ-śravasam antikāt /1/

Verse: 2 
Halfverse: a    
yaṃ taṃ devagaṇāḥ sarve   hr̥ṣṭarūpā apūjayan
   
yaṃ taṃ deva-gaṇāḥ sarve   hr̥ṣṭa-rūpā\ apūjayan /
Halfverse: c    
matʰyamāne 'mr̥te jātam   aśvaratnam anuttamam
   
matʰyamāne_amr̥te jātam   aśva-ratnam anuttamam /2/

Verse: 3 
Halfverse: a    
mahaugʰabalam aśvānām   uttamaṃ javatāṃ varam
   
mahā_ogʰa-balam aśvānām   uttamaṃ javatāṃ varam /
Halfverse: c    
śrīmantam ajaraṃ divyaṃ   sarvalakṣaṇalakṣitam
   
śrīmantam ajaraṃ divyaṃ   sarva-lakṣaṇa-lakṣitam /3/

Verse: 4 
{Śaunaka uvāca}
Halfverse: a    
katʰaṃ tad amr̥taṃ devair   matʰitaṃ kva ca śaṃsa me
   
katʰaṃ tad amr̥taṃ devair   matʰitaṃ kva ca śaṃsa me /
Halfverse: c    
yatra jajñe mahāvīryaḥ   so 'śvarājo mahādyutiḥ
   
yatra jajñe mahā-vīryaḥ   so_aśva-rājo mahā-dyutiḥ /4/

Verse: 5 
{Sūta uvāca}
Halfverse: a    
jvalantam acalaṃ meruṃ   tejorāśim anuttamam
   
jvalantam acalaṃ meruṃ   tejo-rāśim anuttamam /
Halfverse: c    
ākṣipantaṃ prabʰāṃ bʰānoḥ   svaśr̥ṅgaiḥ kāñcanojjvalaiḥ
   
ākṣipantaṃ prabʰāṃ bʰānoḥ   sva-śr̥ṅgaiḥ kāñcana_ujjvalaiḥ /5/

Verse: 6 
Halfverse: a    
kāñcanābʰaraṇaṃ citraṃ   devagandʰarvasevitam
   
kāñcana_ābʰaraṇaṃ citraṃ   deva-gandʰarva-sevitam /
Halfverse: c    
aprameyam anādʰr̥ṣyam   adʰarmabahulair janaiḥ
   
aprameyam anādʰr̥ṣyam   adʰarma-bahulair janaiḥ /6/

Verse: 7 
Halfverse: a    
vyālair ācaritaṃ gʰorair   divyauṣadʰividīpitam
   
vyālair ācaritaṃ gʰorair   divya_oṣadʰi-vidīpitam /
Halfverse: c    
nākam āvr̥tya tiṣṭʰantam   uccʰrayeṇa mahāgirim
   
nākam āvr̥tya tiṣṭʰantam   uccʰrayeṇa mahā-girim /7/

Verse: 8 
Halfverse: a    
agamyaṃ manasāpy anyair   nadī vr̥kṣasamanvitam
   
agamyaṃ manasā_apy anyair   nadī vr̥kṣa-samanvitam /
Halfverse: c    
nānā patagasaṃgʰaiś ca   nāditaṃ sumanoharaiḥ
   
nānā pataga-saṃgʰaiś ca   nāditaṃ sumano-haraiḥ /8/

Verse: 9 
Halfverse: a    
tasya pr̥ṣṭʰam upāruhya   bahuratnācitaṃ śubʰam
   
tasya pr̥ṣṭʰam upāruhya   bahu-ratna_ācitaṃ śubʰam /
Halfverse: c    
ananta kalpam udviddʰaṃ   surāḥ sarve mahaujasaḥ
   
ananta kalpam udviddʰaṃ   surāḥ sarve mahā_ojasaḥ /9/

Verse: 10 
Halfverse: a    
te mantrayitum ārabdʰās   tatrāsīnā divaukasaḥ
   
te mantrayitum ārabdʰās   tatra_āsīnā diva_okasaḥ /
Halfverse: c    
amr̥tārtʰe samāgamya   tapo niyamasaṃstʰitāḥ
   
amr̥ta_artʰe samāgamya   tapo niyama-saṃstʰitāḥ /10/

Verse: 11 
Halfverse: a    
tatra nārāyaṇo devo   brāhmaṇam idam abravīt
   
tatra nārāyaṇo devo   brāhmaṇam idam abravīt /
Halfverse: c    
cintayatsu sureṣv evaṃ   mantrayatsu ca sarvaśaḥ
   
cintayatsu sureṣv evaṃ   mantrayatsu ca sarvaśaḥ /11/

Verse: 12 
Halfverse: a    
devair asurasaṃgʰaiś ca   matʰyatāṃ kalaśodadʰiḥ
   
devair asura-saṃgʰaiś ca   matʰyatāṃ kalaśa_udadʰiḥ /
Halfverse: c    
bʰaviṣyaty amr̥taṃ tatra   matʰyamāne mahodadʰau
   
bʰaviṣyaty amr̥taṃ tatra   matʰyamāne mahā_udadʰau /12/

Verse: 13 
Halfverse: a    
sarvauṣadʰīḥ samāvāpya   sarvaratnāni caiva hi
   
sarva_oṣadʰīḥ samāvāpya   sarva-ratnāni caiva hi /
Halfverse: c    
mantʰadʰvam udadʰiṃ devā   vetsyadʰvam amr̥taṃ tataḥ
   
mantʰadʰvam udadʰiṃ devā   vetsyadʰvam amr̥taṃ tataḥ /13/ (E)13



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.