TITUS
Mahabharata
Part No. 14
Previous part

Chapter: 14 
Adhyāya 14


Verse: 1  {Śaunaka uvāca}
Halfverse: a    
saute katʰaya tām etāṃ   vistareṇa katʰāṃ punaḥ
   
saute katʰaya tām etāṃ   vistareṇa katʰāṃ punaḥ /
Halfverse: c    
āstīkasya kaveḥ sādʰoḥ   śuśrūṣā paramā hi naḥ
   
āstīkasya kaveḥ sādʰoḥ   śuśrūṣā paramā hi naḥ /1/

Verse: 2 
Halfverse: a    
madʰuraṃ katʰyate saumya   ślakṣṇākṣara padaṃ tvayā
   
madʰuraṃ katʰyate saumya   ślakṣṇa_akṣara padaṃ tvayā /
Halfverse: c    
prīyāmahe bʰr̥śaṃ tāta   pitevedaṃ prabʰāṣase
   
prīyāmahe bʰr̥śaṃ tāta   pitā_iva_idaṃ prabʰāṣase /2/

Verse: 3 
Halfverse: a    
asmac cʰuśrūṣaṇe nityaṃ   pitā hi niratas tava
   
asmat śuśrūṣaṇe nityaṃ   pitā hi niratas tava /
Halfverse: c    
ācaṣṭaitad yatʰākʰyānaṃ   pitā te tvaṃ tatʰā vada
   
ācaṣṭa_etad yatʰā_ākʰyānaṃ   pitā te tvaṃ tatʰā vada /3/

Verse: 4 
{Sūta uvāca}
Halfverse: a    
āyusyam idam ākʰyānam   āstīkaṃ katʰayāmi te
   
āyusyam idam ākʰyānam   āstīkaṃ katʰayāmi te /
Halfverse: c    
yatʰā śrutaṃ katʰayataḥ   sakāśād vai pitur mayā
   
yatʰā śrutaṃ katʰayataḥ   sakāśād vai pitur mayā /4/

Verse: 5 
Halfverse: a    
purā devayuge brahman   prajāpatisute śubʰe
   
purā deva-yuge brahman   prajāpati-sute śubʰe /
Halfverse: c    
āstāṃ bʰaginyau rūpeṇa   samupete 'dbʰute 'nagʰe
   
āstāṃ bʰaginyau rūpeṇa   samupete_adbʰute_anagʰe /5/

Verse: 6 
Halfverse: a    
te bʰārye kaśyapasyāstāṃ   kadrūś ca vinatā ca ha
   
te bʰārye kaśyapasya_āstāṃ   kadrūś ca vinatā ca ha /
Halfverse: c    
prādāt tābʰyāṃ varaṃ prītaḥ   prajāpatisamaḥ patiḥ
   
prādāt tābʰyāṃ varaṃ prītaḥ   prajāpati-samaḥ patiḥ /
Halfverse: e    
kaśyapo dʰarmapatnībʰyāṃ   mudā paramayā yutaḥ
   
kaśyapo dʰarma-patnībʰyāṃ   mudā paramayā yutaḥ /6/

Verse: 7 
Halfverse: a    
varātisarvaṃ śrutvaiva   kaśyapād uttamaṃ ca te
   
vara_atisarvaṃ śrutvā_eva   kaśyapād uttamaṃ ca te /
Halfverse: c    
harṣād apratimāṃ prītiṃ   prāpatuḥ sma varastriyau
   
harṣād apratimāṃ prītiṃ   prāpatuḥ sma vara-striyau /7/

Verse: 8 
Halfverse: a    
vavre kadrūḥ sutān nāgān   sahasraṃ tulyatejasaḥ
   
vavre kadrūḥ sutān nāgān   sahasraṃ tulya-tejasaḥ /
Halfverse: c    
dvau putrau vinatā vavre   kadrū putrādʰikau bale
   
dvau putrau vinatā vavre   kadrū putra_adʰikau bale /
Halfverse: e    
ojasā tejasā caiva   vikrameṇādʰikau sutau
   
ojasā tejasā caiva   vikrameṇa_adʰikau sutau /8/

Verse: 9 
Halfverse: a    
tasyai bʰartā varaṃ prādād   adʰyartʰaṃ putram īpsitam
   
tasyai bʰartā varaṃ prādād   adʰyartʰaṃ putram īpsitam /
Halfverse: c    
evam astv iti taṃ cāha   kaśyapaṃ vinatā tadā
   
evam astv iti taṃ ca_āha   kaśyapaṃ vinatā tadā /9/

Verse: 10 
Halfverse: a    
kr̥takr̥tyā tu vinatā   labdʰvā vīryādʰikau sutau
   
kr̥ta-kr̥tyā tu vinatā   labdʰvā vīrya_adʰikau sutau /
Halfverse: c    
kadrūś ca labdʰvā putrāṇāṃ   sahasraṃ tulyatejasām
   
kadrūś ca labdʰvā putrāṇāṃ   sahasraṃ tulya-tejasām /10/

Verse: 11 
Halfverse: a    
dʰāryau prayatnato garbʰāv   ity uktvā sa mahātapāḥ
   
dʰāryau prayatnato garbʰāv   ity uktvā sa mahā-tapāḥ /
Halfverse: c    
te bʰārye varasaṃhr̥ṣṭe   kaśyapo vanam āviśat
   
te bʰārye vara-saṃhr̥ṣṭe   kaśyapo vanam āviśat /11/

Verse: 12 
Halfverse: a    
kālena mahatā kadrūr   aṇḍānāṃ daśatīr daśa
   
kālena mahatā kadrūr   aṇḍānāṃ daśatīr daśa /
Halfverse: c    
janayām āsa viprendra   dve aṇḍe vinatā tadā
   
janayām āsa vipra_indra   dve\ aṇḍe vinatā tadā /12/

Verse: 13 
Halfverse: a    
tayor aṇḍāni nidadʰuḥ   prahr̥ṣṭāḥ paricārikāḥ
   
tayor aṇḍāni nidadʰuḥ   prahr̥ṣṭāḥ paricārikāḥ /
Halfverse: c    
sopasvedeṣu bʰāṇḍeṣu   pañcavarṣaśatāni ca
   
sa_upasvedeṣu bʰāṇḍeṣu   pañca-varṣa-śatāni ca /13/

Verse: 14 
Halfverse: a    
tataḥ pañcaśate kāle   kadrū putrā niviḥsr̥tāḥ
   
tataḥ pañca-śate kāle   kadrū putrā niviḥsr̥tāḥ /
Halfverse: c    
aṇḍābʰyāṃ vinatāyās tu   mitʰunaṃ na vyadr̥śyata
   
aṇḍābʰyāṃ vinatāyās tu   mitʰunaṃ na vyadr̥śyata /14/

Verse: 15 
Halfverse: a    
tataḥ putrārtʰiṇī devī   vrīḍitā tapasvinī
   
tataḥ putra_artʰiṇī devī   vrīḍitā tapasvinī /
Halfverse: c    
aṇḍaṃ bibʰeda vinatā   tatra putram adr̥kṣata
   
aṇḍaṃ bibʰeda vinatā   tatra putram adr̥kṣata /15/

Verse: 16 
Halfverse: a    
pūrvārdʰa kāyasaṃpannam   itareṇāprakāśatā
   
pūrva_ardʰa kāya-saṃpannam   itareṇa_aprakāśatā /
Halfverse: c    
saputro roṣasaṃpannaḥ   śaśāpainām iti śrutiḥ
   
sa-putro roṣa-saṃpannaḥ   śaśāpa_enām iti śrutiḥ /16/

Verse: 17 
Halfverse: a    
yo 'ham evaṃ kr̥to mātas   tvayā lobʰaparītayā
   
yo_aham evaṃ kr̥to mātas   tvayā lobʰa-parītayā /
Halfverse: c    
śarīreṇāsamagro 'dya   tasmād dāsī bʰaviṣyasi
   
śarīreṇa_asamagro_adya   tasmād dāsī bʰaviṣyasi /17/

Verse: 18 
Halfverse: a    
pañcavarṣaśatāny asyā   yayā vispardʰase saha
   
pañca-varṣa-śatāny asyā   yayā vispardʰase saha /
Halfverse: c    
eṣa ca tvāṃ suto mātar   dāsyatvān mokṣayiṣyati
   
eṣa ca tvāṃ suto mātar   dāsyatvān mokṣayiṣyati /18/

Verse: 19 
Halfverse: a    
yady enam api mātas tvaṃ   mām ivāṇḍa vibʰedanāt
   
yady enam api mātas tvaṃ   mām iva_aṇḍa vibʰedanāt /
Halfverse: c    
na kariṣyasy adehaṃ    vyaṅgaṃ vāpi tapasvinam
   
na kariṣyasy adehaṃ    vyaṅgaṃ _api tapasvinam /19/

Verse: 20 
Halfverse: a    
pratipālayitavyas te   janma kālo 'sya dʰīrayā
   
pratipālayitavyas te   janma kālo_asya dʰīrayā /
Halfverse: c    
viśiṣṭa balam īpsantyā   pañcavarṣaśatāt paraḥ
   
viśiṣṭa balam īpsantyā   pañca-varṣa-śatāt paraḥ /20/

Verse: 21 
Halfverse: a    
evaṃ śaptvā tataḥ putro   vinatām antarikṣagaḥ
   
evaṃ śaptvā tataḥ putro   vinatām antarikṣagaḥ /
Halfverse: c    
aruṇo dr̥ṣyate brahman   prabʰātasamaye sadā
   
aruṇo dr̥ṣyate brahman   prabʰāta-samaye sadā /21/

Verse: 22 
Halfverse: a    
garuḍo 'pi yatʰākālaṃ   jajñe pannagasūdanaḥ
   
garuḍo_api yatʰā-kālaṃ   jajñe pannaga-sūdanaḥ /
Halfverse: c    
sa jātamātro vinatāṃ   parityajya kʰam āviśat
   
sa jāta-mātro vinatāṃ   parityajya kʰam āviśat /22/

Verse: 23 
Halfverse: a    
ādāsyann ātmano bʰojyam   annaṃ vihitam asya yat
   
ādāsyann ātmano bʰojyam   annaṃ vihitam asya yat /
Halfverse: c    
vidʰātrā bʰr̥guśārdūla   kṣudʰitasya bubʰukṣataḥ
   
vidʰātrā bʰr̥gu-śārdūla   kṣudʰitasya bubʰukṣataḥ /23/ (E)23



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.