TITUS
Mahabharata
Part No. 14
Chapter: 14
Adhyāya
14
Verse: 1
{Śaunaka
uvāca}
Halfverse: a
saute
katʰaya
tām
etāṃ
vistareṇa
katʰāṃ
punaḥ
saute
katʰaya
tām
etāṃ
vistareṇa
katʰāṃ
punaḥ
/
Halfverse: c
āstīkasya
kaveḥ
sādʰoḥ
śuśrūṣā
paramā
hi
naḥ
āstīkasya
kaveḥ
sādʰoḥ
śuśrūṣā
paramā
hi
naḥ
/1/
Verse: 2
Halfverse: a
madʰuraṃ
katʰyate
saumya
ślakṣṇākṣara
padaṃ
tvayā
madʰuraṃ
katʰyate
saumya
ślakṣṇa
_akṣara
padaṃ
tvayā
/
Halfverse: c
prīyāmahe
bʰr̥śaṃ
tāta
pitevedaṃ
prabʰāṣase
prīyāmahe
bʰr̥śaṃ
tāta
pitā
_iva
_idaṃ
prabʰāṣase
/2/
Verse: 3
Halfverse: a
asmac
cʰuśrūṣaṇe
nityaṃ
pitā
hi
niratas
tava
asmat
śuśrūṣaṇe
nityaṃ
pitā
hi
niratas
tava
/
Halfverse: c
ācaṣṭaitad
yatʰākʰyānaṃ
pitā
te
tvaṃ
tatʰā
vada
ācaṣṭa
_etad
yatʰā
_ākʰyānaṃ
pitā
te
tvaṃ
tatʰā
vada
/3/
Verse: 4
{Sūta
uvāca}
Halfverse: a
āyusyam
idam
ākʰyānam
āstīkaṃ
katʰayāmi
te
āyusyam
idam
ākʰyānam
āstīkaṃ
katʰayāmi
te
/
Halfverse: c
yatʰā
śrutaṃ
katʰayataḥ
sakāśād
vai
pitur
mayā
yatʰā
śrutaṃ
katʰayataḥ
sakāśād
vai
pitur
mayā
/4/
Verse: 5
Halfverse: a
purā
devayuge
brahman
prajāpatisute
śubʰe
purā
deva-yuge
brahman
prajāpati-sute
śubʰe
/
Halfverse: c
āstāṃ
bʰaginyau
rūpeṇa
samupete
'dbʰute
'nagʰe
āstāṃ
bʰaginyau
rūpeṇa
samupete
_adbʰute
_anagʰe
/5/
Verse: 6
Halfverse: a
te
bʰārye
kaśyapasyāstāṃ
kadrūś
ca
vinatā
ca
ha
te
bʰārye
kaśyapasya
_āstāṃ
kadrūś
ca
vinatā
ca
ha
/
Halfverse: c
prādāt
tābʰyāṃ
varaṃ
prītaḥ
prajāpatisamaḥ
patiḥ
prādāt
tābʰyāṃ
varaṃ
prītaḥ
prajāpati-samaḥ
patiḥ
/
Halfverse: e
kaśyapo
dʰarmapatnībʰyāṃ
mudā
paramayā
yutaḥ
kaśyapo
dʰarma-patnībʰyāṃ
mudā
paramayā
yutaḥ
/6/
Verse: 7
Halfverse: a
varātisarvaṃ
śrutvaiva
kaśyapād
uttamaṃ
ca
te
vara
_atisarvaṃ
śrutvā
_eva
kaśyapād
uttamaṃ
ca
te
/
Halfverse: c
harṣād
apratimāṃ
prītiṃ
prāpatuḥ
sma
varastriyau
harṣād
apratimāṃ
prītiṃ
prāpatuḥ
sma
vara-striyau
/7/
Verse: 8
Halfverse: a
vavre
kadrūḥ
sutān
nāgān
sahasraṃ
tulyatejasaḥ
vavre
kadrūḥ
sutān
nāgān
sahasraṃ
tulya-tejasaḥ
/
Halfverse: c
dvau
putrau
vinatā
vavre
kadrū
putrādʰikau
bale
dvau
putrau
vinatā
vavre
kadrū
putra
_adʰikau
bale
/
Halfverse: e
ojasā
tejasā
caiva
vikrameṇādʰikau
sutau
ojasā
tejasā
caiva
vikrameṇa
_adʰikau
sutau
/8/
Verse: 9
Halfverse: a
tasyai
bʰartā
varaṃ
prādād
adʰyartʰaṃ
putram
īpsitam
tasyai
bʰartā
varaṃ
prādād
adʰyartʰaṃ
putram
īpsitam
/
Halfverse: c
evam
astv
iti
taṃ
cāha
kaśyapaṃ
vinatā
tadā
evam
astv
iti
taṃ
ca
_āha
kaśyapaṃ
vinatā
tadā
/9/
Verse: 10
Halfverse: a
kr̥takr̥tyā
tu
vinatā
labdʰvā
vīryādʰikau
sutau
kr̥ta-kr̥tyā
tu
vinatā
labdʰvā
vīrya
_adʰikau
sutau
/
Halfverse: c
kadrūś
ca
labdʰvā
putrāṇāṃ
sahasraṃ
tulyatejasām
kadrūś
ca
labdʰvā
putrāṇāṃ
sahasraṃ
tulya-tejasām
/10/
Verse: 11
Halfverse: a
dʰāryau
prayatnato
garbʰāv
ity
uktvā
sa
mahātapāḥ
dʰāryau
prayatnato
garbʰāv
ity
uktvā
sa
mahā-tapāḥ
/
Halfverse: c
te
bʰārye
varasaṃhr̥ṣṭe
kaśyapo
vanam
āviśat
te
bʰārye
vara-saṃhr̥ṣṭe
kaśyapo
vanam
āviśat
/11/
Verse: 12
Halfverse: a
kālena
mahatā
kadrūr
aṇḍānāṃ
daśatīr
daśa
kālena
mahatā
kadrūr
aṇḍānāṃ
daśatīr
daśa
/
Halfverse: c
janayām
āsa
viprendra
dve
aṇḍe
vinatā
tadā
janayām
āsa
vipra
_indra
dve\
aṇḍe
vinatā
tadā
/12/
Verse: 13
Halfverse: a
tayor
aṇḍāni
nidadʰuḥ
prahr̥ṣṭāḥ
paricārikāḥ
tayor
aṇḍāni
nidadʰuḥ
prahr̥ṣṭāḥ
paricārikāḥ
/
Halfverse: c
sopasvedeṣu
bʰāṇḍeṣu
pañcavarṣaśatāni
ca
sa
_upasvedeṣu
bʰāṇḍeṣu
pañca-varṣa-śatāni
ca
/13/
Verse: 14
Halfverse: a
tataḥ
pañcaśate
kāle
kadrū
putrā
niviḥsr̥tāḥ
tataḥ
pañca-śate
kāle
kadrū
putrā
niviḥsr̥tāḥ
/
Halfverse: c
aṇḍābʰyāṃ
vinatāyās
tu
mitʰunaṃ
na
vyadr̥śyata
aṇḍābʰyāṃ
vinatāyās
tu
mitʰunaṃ
na
vyadr̥śyata
/14/
Verse: 15
Halfverse: a
tataḥ
putrārtʰiṇī
devī
vrīḍitā
sā
tapasvinī
tataḥ
putra
_artʰiṇī
devī
vrīḍitā
sā
tapasvinī
/
Halfverse: c
aṇḍaṃ
bibʰeda
vinatā
tatra
putram
adr̥kṣata
aṇḍaṃ
bibʰeda
vinatā
tatra
putram
adr̥kṣata
/15/
Verse: 16
Halfverse: a
pūrvārdʰa
kāyasaṃpannam
itareṇāprakāśatā
pūrva
_ardʰa
kāya-saṃpannam
itareṇa
_aprakāśatā
/
Halfverse: c
saputro
roṣasaṃpannaḥ
śaśāpainām
iti
śrutiḥ
sa-putro
roṣa-saṃpannaḥ
śaśāpa
_enām
iti
śrutiḥ
/16/
Verse: 17
Halfverse: a
yo
'ham
evaṃ
kr̥to
mātas
tvayā
lobʰaparītayā
yo
_aham
evaṃ
kr̥to
mātas
tvayā
lobʰa-parītayā
/
Halfverse: c
śarīreṇāsamagro
'dya
tasmād
dāsī
bʰaviṣyasi
śarīreṇa
_asamagro
_adya
tasmād
dāsī
bʰaviṣyasi
/17/
Verse: 18
Halfverse: a
pañcavarṣaśatāny
asyā
yayā
vispardʰase
saha
pañca-varṣa-śatāny
asyā
yayā
vispardʰase
saha
/
Halfverse: c
eṣa
ca
tvāṃ
suto
mātar
dāsyatvān
mokṣayiṣyati
eṣa
ca
tvāṃ
suto
mātar
dāsyatvān
mokṣayiṣyati
/18/
Verse: 19
Halfverse: a
yady
enam
api
mātas
tvaṃ
mām
ivāṇḍa
vibʰedanāt
yady
enam
api
mātas
tvaṃ
mām
iva
_aṇḍa
vibʰedanāt
/
Halfverse: c
na
kariṣyasy
adehaṃ
vā
vyaṅgaṃ
vāpi
tapasvinam
na
kariṣyasy
adehaṃ
vā
vyaṅgaṃ
vā
_api
tapasvinam
/19/
Verse: 20
Halfverse: a
pratipālayitavyas
te
janma
kālo
'sya
dʰīrayā
pratipālayitavyas
te
janma
kālo
_asya
dʰīrayā
/
Halfverse: c
viśiṣṭa
balam
īpsantyā
pañcavarṣaśatāt
paraḥ
viśiṣṭa
balam
īpsantyā
pañca-varṣa-śatāt
paraḥ
/20/
Verse: 21
Halfverse: a
evaṃ
śaptvā
tataḥ
putro
vinatām
antarikṣagaḥ
evaṃ
śaptvā
tataḥ
putro
vinatām
antarikṣagaḥ
/
Halfverse: c
aruṇo
dr̥ṣyate
brahman
prabʰātasamaye
sadā
aruṇo
dr̥ṣyate
brahman
prabʰāta-samaye
sadā
/21/
Verse: 22
Halfverse: a
garuḍo
'pi
yatʰākālaṃ
jajñe
pannagasūdanaḥ
garuḍo
_api
yatʰā-kālaṃ
jajñe
pannaga-sūdanaḥ
/
Halfverse: c
sa
jātamātro
vinatāṃ
parityajya
kʰam
āviśat
sa
jāta-mātro
vinatāṃ
parityajya
kʰam
āviśat
/22/
Verse: 23
Halfverse: a
ādāsyann
ātmano
bʰojyam
annaṃ
vihitam
asya
yat
ādāsyann
ātmano
bʰojyam
annaṃ
vihitam
asya
yat
/
Halfverse: c
vidʰātrā
bʰr̥guśārdūla
kṣudʰitasya
bubʰukṣataḥ
vidʰātrā
bʰr̥gu-śārdūla
kṣudʰitasya
bubʰukṣataḥ
/23/
(E)23
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.